1. Kapitel, Vers 8

Deutsche Übersetzung:

Allama, Prabhudeva und Ghodacholin und Tintini, Bhanukin, Naradeva und Khanda, und ebenso Kapalika; …

Sanskrit Text:

  • allāmaḥ prabhu-devaś ca ghoḍācolī ca ṭiṇṭiṇiḥ |
    bhānukī nāra-devaś ca khaṇḍaḥ kāpālikas tathā ||8||
  • अल्लामः प्रभुदेवश्च घोडाचोली च टिंटिणिः ।
    भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥८॥
  • allamah prabhudevash cha ghodacholi cha tintinih |
    bhanuki naradevash cha khandah kapalikas tatha ||8||

Wort-für-Wort-Übersetzung:

Kommentare – Audio – Video

Brahmananda

./.

Vishnu-devananda

./.

Sukadev

./.

Audio

Video

./.