Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-20 tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto ’pi naiva kincit karoti sah

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ karmaṇyabhipravṛtto ’pi naiva kiṃcitkaroti saḥ Vereinfachte Transkription: tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto ’pi naiva kincit karoti sah   iTrans: tyak{}tvaa karmaphalaasaN^ga.n nityatR^ip{}to niraashrayaH karmaNyabhipravR^itto.api naiva ki.nchitkaroti saH

04-20 Wort-für-Wort Übersetzung

tyaktvā – da er aufgegeben hat karma-phala-āsaṅgam – die Anhaftung (āsaṅgam) an die Früchte (phala) der Handlungen (karma) nitya-tṛptaḥ – (ist er) stets zufrieden nirāśrayaḥ – unabhängig karmaṇi – mit Handlung abhipravṛttaḥ – beschäftigt api – obgleich na eva – nicht kiṃcit – irgend etwas karoti …

Weiterlesen

04-21 Wort-für-Wort Übersetzung

nirāśīḥ – (er ist) frei von Erwartung yata-citta-ātmā – beherrscht (yata) Geist (citta) und Körper (ātman) tyakta-sarva-parigrahaḥ – hat alle (sarva) Besitzansprüche (parigraha) aufgegeben (tyakta) śārīram – (sein) Körper kevalam – allein karma – Tätigkeit kurvan – führt aus na – nicht āpnoti – er erlangt …

Weiterlesen

04-22 yadrccha-labha-santusto dvandvatito vimatsarah samah siddhav asiddhau ca kritvapi na nibadhyate

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate Vereinfachte Transkription: yadrccha-labha-santusto dvandvatito vimatsarah samah siddhav asiddhau ca kritvapi na nibadhyate   iTrans: yadR^ich{}chhaalaabhasa.ntushhTo dvandvaatiito vimasaraH samaH siddhaavasiddhau cha kR^itvaapi na nibadhyate

04-22 Wort-für-Wort Übersetzung

yadṛcchā-lābha-saṃtuṣṭaḥ – zufrieden (saṃtuṣṭa) mit zufälligem (yadṛcchā) Gewinn (lābha) dvandva-atītaḥ – die Gegensatzpaare (dvandva) überwunden (atīta) habend vimatsaraḥ – frei von Missgunst (matsara) samaḥ – gleichmütig siddhau – in Erfolg asiddhau – Misserfolg ca – und kṛtvā – handelnd api – obgleich na – nicht nibadhyate …

Weiterlesen

04-23 Wort-für-Wort Übersetzung

gata-saṅgasya – für einen ohne Anhaftung (saṅga) muktasya – der befreit ist jñāna-avasthita-cetasaḥ – dessen Geist (cetas) in der Erkenntnis (jñāna) gründet (avasthita) yajñāya – für das Opfer (Viṣṇu) ācarataḥ – der handelt karma – Handeln samagram – sämtliches pravilīyate – löst sich auf

04-24 brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina

brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṃ brahma karma samādhinā Vereinfachte Transkription: brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina   iTrans: brahmaarpaNaM brahma haviH brahmaagnau brahmaNaa hutam.h brahmaiva tena gantavyaM brahma karma samaadhinaa

04-25 Kommentar Sukadev

In klassischer indischer Tradition wird bei jeder Opferzeremonie ein für diese Zeremonie bestimmter Deva angerufen. Agni, der Feuergott, ist immer dabei und dann verschiedene andere Devas. Wir bringen den Devas etwas dar, sie erhalten etwas dadurch und geben wieder etwas anderes an uns zurück. Durch diese …

Weiterlesen