Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-08 Wort-für-Wort Übersetzung

paritrāṇāya – zum Schutz sādhūnām – der Guten vināśāya – zur Vernichtung ca – und duṣkṛtām – der Übeltäter dharma-saṃsthāpana-arthāya – zum Zwecke (artha) der Errichtung (saṃsthāpana) der Ordnung (dharma) saṃbhavāmi – entstehe ich (erneut) yuge yuge – in jedem Zeitalter (yuga)

04-08 Kommentar 2 von Sukadev

Bhagavad Gita, 4. Kapitel, 8. Vers: Krishna – Inkarnation Gottes Krishna spricht zu Arjuna: „Um die Guten zu schützen, die Bösen zu vernichten und Rechtschaffenheit zu errichten, werde ich in jedem Zeitalter geboren.“ Krishna, Inkarnation Gottes, Manifestation Gottes, verspricht uns, „in jedem Zeitalter werde ich geboren“. …

Weiterlesen

04-10 Wort-für-Wort Übersetzung

vīta-rāga-bhaya-krodhāḥ – frei von Leidenschaft (rāga), Furcht (bhaya) und Zorn (krodha) mat-mayāḥ – in mir aufgegangen („aus mir bestehend“) mām – mich upāśritāḥ – um Zuflucht ersuchend bahavaḥ – viele jñāna-tapasā – durch die Glut (tapas) der Erkenntnis (jñāna) pūtāḥ – gereinigt mat-bhāvam – zu meinem …

Weiterlesen

04-11 ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manushyah partha sarvasah

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Vereinfachte Transkription: ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manushyah partha sarvasah   iTrans: ye yathaa maaM prapadyante taa.nstathaiva bhajaamyaham.h mama vartmaanuvartante manushhyaaH paartha sarvashaH

04-12 kanksantah karmanam siddhim yajanta iha devatah ksipram hi manuse loke siddhir bhavati karma-ja

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā Vereinfachte Transkription: kanksantah karmanam siddhim yajanta iha devatah ksipram hi manuse loke siddhir bhavati karma-ja iTrans: kaaN^kshantaH karmaNaa.n siddhi.n yajanta iha devataaH kshipra.n hi maanushhe loke siddhirbhavati karmajaa

04-13 catur-varnyam maya srstam guna-karma-vibhagasah tasya kartaram api mam viddhy akartaram avyayam

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ tasya kartāramapi māṃ viddhyakartāramavyayam Vereinfachte Transkription: catur-varnyam maya srstam guna-karma-vibhagasah tasya kartaram api mam viddhy akartaram avyayam iTrans: chaaturvarNyaM mayaa sR^ishhTa.n guNakarmavibhaagashaH tasya kartaaramapi maa.n vid.hdhyakartaaramavyayam.h

04-13 Wort-für-Wort Übersetzung

cātur-varṇyam – das System der vier Kasten (varṇa) mayā – von mir sṛṣṭam – wurde geschaffen guṇa-karma-vibhāgaśaḥ – gemäß der entsprechenden Verschiedenheiten (vibhāga) hinsichtlich der Eigenschaften (guṇa)        und Handlungen (karma) tasya – dessen kartāram – als Urheber api – gleichwohl mām – mich viddhi – …

Weiterlesen