Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-01 dhritarashtra uvaca dharma-kshetre kuru-kshetre samaveta yuyutsavah mamakah pandavas caiva kim akurvata sanjaya

dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya Vereinfachte Transkription: dhritarashtra uvaca dharma-kshetre kuru-kshetre samaveta yuyutsavah mamakah pandavas caiva kim akurvata sanjaya iTrans: dhR^itaraashhTra uvaacha . dharmakshetre kurukshetre samavetaa yuyutsavaH . maamakaaH paaNDavaashchaiva kimakurvata sa.njaya

01-02 sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit

saṃjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā ācāryamupasaṃgamya rājā vacanamabravīt Vereinfachte Transkription: sanjaya uvaca drishtva tu pandavanikam vyudham duryodhanas tada acaryam upasangamya raja vacanam abravit   iTrans: sa.njaya uvaacha . dR^ishh{}Tvaa tu paaNDavaaniikaM vyuuDhaM duryodhanastadaa . aachaaryamupasa.ngamya raajaa vachanamabraviit.h

01-03 pasyaitam pandu-putranam acarya mahatim camum vyudham drupada-putrena tava sisyena dhimata

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā Vereinfachte Transkription: pasyaitam pandu-putranam acarya mahatim camum vyudham drupada-putrena tava sisyena dhimata   iTrans: pashyaitaaM paaNDuputraaNaam aachaarya mahatii.n chamuum.h . vyuuDhaaM drupadaputreNa tava shishhyeNa dhiimataa

01-08 bhavan bhismas ca karnas ca kripas ca samitim-jayah ashvatthama vikarnas ca saumadattis tathaiva ca

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ aśvatthāmā vikarṇaśca saumadattistathaiva ca Vereinfachte Transkription: bhavan bhismas ca karnas ca kripas ca samitim-jayah ashvatthama vikarnas ca saumadattis tathaiva ca   iTrans: bhavaanbhiishhmashcha karNashcha kR^ipashcha samiti.njayaH . ashvatthaamaa vikarNashcha saumadattistathaiva cha

01-10 aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam Vereinfachte Transkription: aparyaptam tad asmakam balam bhismabhiraksitam paryaptam tv idam etesam balam bhimabhiraksitam   iTrans: aparyaap{}taM tadasmaakaM balaM bhiishhmaabhirakshitam.h . paryaap{}ta.n tvidameteshhaaM balaM bhiimaabhirakshitam.h

01-12 tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan

tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān Vereinfachte Transkription: tasya sanjanayan harsam kuru-vrddhah pitamahah simha-nadam vinadyoccaih sankham dadhmau pratapavan   iTrans: tasya sa.njanayanharshha.n kuruvR^iddhaH pitaamahaH . si.nhanaada.n vinadyoch{}chaiH shaN^kha.n dadhmau prataapavaan.h

01-14 tatah svetair hayair yukte mahati syandane sthitau madhavah pandavas caiva divyau sankhau pradadhmatuh

tataḥ śvetairhayairyukte mahati syandane sthitau mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradaghmatuḥ Vereinfachte Transkription: tatah svetair hayair yukte mahati syandane sthitau madhavah pandavas caiva divyau sankhau pradadhmatuh   iTrans: tataH shvetairhayairyuk{}te mahati syandane sthitau . maadhavaH paaNDavashchaiva divyau shaN^khau pradaghmatuH

01-15 pancajanyam hrsikeso devadattam dhananjayah paundram dadhmau maha-sankham bhima-karma vrkodarah

pāṃcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ Vereinfachte Transkription: pancajanyam hrsikeso devadattam dhananjayah paundram dadhmau maha-sankham bhima-karma vrkodarah   iTrans: paa.nchajanya.n hR^ishhiikesho devadatta.n dhana.njayaH . pauNDra.n dadhmau mahaashaN^khaM bhiimakarmaa vR^ikodaraH

01-17 kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ Vereinfachte Transkription: kasyas ca paramesv-asah sikhandi ca maha-rathah dhrishtadyumno viratas ca satyakis caparajitah   iTrans: kaashyashcha parameshhvaasaH shikhaNDii cha mahaarathaH . dhR^ishhTadyum{}no viraaTashcha saatyakishchaaparaajitaH

01-18 drupado draupadeyas ca sarvasah prithivi-pate saubhadras ca maha-bahuh sankhan dadhmuh prithak prithak

drupado draupadeyāśca sarvaśaḥ pṛthivīpate saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak Vereinfachte Transkription: drupado draupadeyas ca sarvasah prithivi-pate saubhadras ca maha-bahuh sankhan dadhmuh prithak prithak   iTrans: drupado draupadeyaashcha sarvashaH pR^ithiviipate . saubhadrashcha mahaabaahuH shaN^khaandadhmuH pR^ithakpR^ithak.h

01-19 sa ghoso dhartarastranam hridayani vyadarayat nabhas ca prithivim caiva tumulo ’bhyanunadayan

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan Vereinfachte Transkription: sa ghoso dhartarastranam hridayani vyadarayat nabhas ca prithivim caiva tumulo ’bhyanunadayan iTrans: sa ghoshho dhaartaraashhTraaNaaM hR^idayaani vyadaarayat.h . nabhashcha pR^ithivii.n chaiva tumulo.abhyanunaadayan.h

01-20 atha vyavasthitan drishtva dhartarastran kapi-dhvajah pravrtte shastra-sampate dhanur udyamya pandavah hrishikesham tada vakyam idam aha mahi-pate

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṃpāte dhanurudyamya pāṇḍavaḥ hṛṣīkeśaṃ tadā vākyam idamāha mahīpate Vereinfachte Transkription: atha vyavasthitan drishtva dhartarastran kapi-dhvajah pravrtte shastra-sampate dhanur udyamya pandavah hrishikesham tada vakyam idam aha mahi-pate   iTrans: atha vyavasthitaandR^ishh{}Tvaa dhaartaraashhTraan.h kapidhvajaH . pravR^itte shastrasaMpaate dhanurudyamya paaNDavaH hR^ishhiikesha.n tadaa vaak{}yam idamaaha …

Weiterlesen

01-21 und 01-22 arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame

arjuna uvāca senayorubhayormadhye rathaṃ sthāpaya me.acyuta yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān kairmayā saha yoddhavyam asminraṇasamudyame Vereinfachte Transkription: arjuna uvaca senayor ubhayor madhye ratham sthapaya me ’cyuta yavad etan nirikse ’ham yoddhu-kaman avasthitan kair maya saha yoddhavyam asmin rana-samudyame iTrans: arjuna uvaacha . senayorubhayormadhye ratha.n sthaapaya me.achyuta yaavadetaannirikshe.ahaM yoddhukaamaanavasthitaan.h . …

Weiterlesen

01-23 yotsyamanan avekse ’ham ya ete ’tra samagatah dhartarastrasya durbuddher yuddhe priya-cikirsavah

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ Vereinfachte Transkription: yotsyamanan avekse ’ham ya ete ’tra samagatah dhartarastrasya durbuddher yuddhe priya-cikirsavah   iTrans: yotsyamaanaanavekshe.ahaM ya ete.atra samaagataaH . dhaartaraashhTrasya durbuddher yuddhe priyachikiirshhavaH  

01-24 sanjaya uvaca evam ukto hrsikeso gudakesena bharata senayor ubhayor madhye sthapayitva rathottamam

saṃjaya uvāca evamukto hṛṣīkeśo guḍākeśena bhārata senayorubhayormadhye sthāpayitvā rathottamam Vereinfachte Transkription: sanjaya uvaca evam ukto hrsikeso gudakesena bharata senayor ubhayor madhye sthapayitva rathottamam   iTrans: sa.njaya uvaacha . evamuk{}to hR^ishhiikesho guDaakeshena bhaarata . senayorubhayormadhye sthaapayitvaa rathottamam.h

01-26 tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api

tatrāpaśyatsthitānpārthaḥ pitṛnatha pitāmahān ācāryānmātulānbhrātṛn putrānpautrānsakhīṃstathā śvaśurānsuhṛdaścaiva senayorubhayorapi Vereinfachte Transkription: tatrapasyat sthitan parthah pitrn atha pitamahan acaryan matulan bhratrn putran pautran sakhims tatha svasuran suhridas caiva senayor ubhayor api   iTrans: tatraapashyatsthitaanpaarthaH pitR^inatha pitaamahaan.h . aachaaryaanmaatulaanbhraatR^in putraanpautraansakhii.nstathaa shvashuraansuhR^idashchaiva senayorubhayorapi .

01-33 yesham arthe kanksitam no rajyam bhogah sukhani ca ta ime ’vasthita yuddhe pranams tyaktva dhanani ca

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca   Vereinfachte Transkription: yesham arthe kanksitam no rajyam bhogah sukhani ca ta ime ’vasthita yuddhe pranams tyaktva dhanani ca iTrans: yeshhaamarthe kaaN^kshita.n no raajyaM bhogaaH sukhaani cha . ta ime.avasthitaa yuddhe praaNaa.nstyak{}tvaa dhanaani …

Weiterlesen

01-34 acaryah pitarah putras tathaiva ca pitamahah matulah svasurah pautrah syalah sambandhinas tatha

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā   Vereinfachte Transkription: acaryah pitarah putras tathaiva ca pitamahah matulah svasurah pautrah syalah sambandhinas tatha iTrans: aachaaryaaH pitaraH putraas tathaiva cha pitaamahaaH . maatulaaH shvashuraaH pautraaH shyaalaaH sambandhinastathaa

01-37 tasman narha vayam hantum dhartarastran sa-bandhavan sva-janam hi katham hatva sukhinah syama madhava

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava Vereinfachte Transkription: tasman narha vayam hantum dhartarastran sa-bandhavan sva-janam hi katham hatva sukhinah syama madhava   iTrans: tasmaannaarhaa vaya.n hantuM dhaartaraashhTraansvabaandhavaan.h . svajana.n hi katha.n hatvaa sukhinaH syaama maadhava

01-40 kula-ksaye pranasyanti kula-dharmah sanatanah dharme naste kulam krtsnam adharmo ’bhibhavaty uta

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam adharmo.abhibhavatyuta Vereinfachte Transkription: kula-ksaye pranasyanti kula-dharmah sanatanah dharme naste kulam krtsnam adharmo ’bhibhavaty uta   iTrans: kulakshaye praNashyanti kuladharmaaH sanaatanaaH . dharme nashhTe kula.n kR^its{}nam adharmo.abhibhavatyuta

01-41 adharmabhibhavat krishna pradusyanti kula-striyah strisu dustasu varsneya jayate varna-sankarah

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ Vereinfachte Transkription: adharmabhibhavat krishna pradusyanti kula-striyah strisu dustasu varsneya jayate varna-sankarah   iTrans: adharmaabhibhavaatkR^ishhNa pradushhyanti kulastriyaH striishhu dushhTaasu vaarshhNeya jaayate varNasaN^karaH