Artikel mit dem Schlagwort ‘Devanagari’
धृतराष्ट्र उवाच |
01-02 Devanagari Bhagavad Gita 1. Kapitel 2. Vers
सञ्जय उवाच |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ||१- २||
01-03 Devanagari Bhagavad Gita 1. Kapitel 3. Vers
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१- ३||
01-04 Devanagari Bhagavad Gita 1. Kapitel 4. Vers
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ||१- ४||
01-05 Devanagari Bhagavad Gita 1. Kapitel 5. Vers
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||१- ५||
01-06 Devanagari Bhagavad Gita 1. Kapitel 6. Vers
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||१- ६||
01-07 Devanagari Bhagavad Gita 1. Kapitel 7. Vers
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||१- ७||
01-08 Devanagari Bhagavad Gita 1. Kapitel 8. Vers
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१- ८||
01-09 Devanagari Bhagavad Gita 1. Kapitel 9. Vers
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१- ९||
01-10 Devanagari Bhagavad Gita 1. Kapitel 10. Vers
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१- १०||
01-11 Devanagari Bhagavad Gita 1. Kapitel 11. Vers
अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||१- ११||
01-12 Devanagari Bhagavad Gita 1. Kapitel 12. Vers
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१- १२||
01-13 Devanagari Bhagavad Gita 1. Kapitel 13. Vers
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१- १३||
01-14 Devanagari Bhagavad Gita 1. Kapitel 14. Vers
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१- १४||
01-15 Devanagari Bhagavad Gita 1. Kapitel 15. Vers
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१- १५||
01-16 Devanagari Bhagavad Gita 1. Kapitel 16. Vers
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१- १६||
01-17 Devanagari Bhagavad Gita 1. Kapitel 17. Vers
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१- १७||
01-18 Devanagari Bhagavad Gita 1. Kapitel 18. Vers
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१- १८||
01-19 Devanagari Bhagavad Gita 1. Kapitel 19. Vers
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ||१- १९||orलो
01-20 Devanagari Bhagavad Gita 1. Kapitel 20. Vers
व्यनु
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः |
हृषीकेशं तदा वाक्यमिदमाह महीपते ||१- २०||
01-21 Devanagari Bhagavad Gita 1. Kapitel 21. Vers
अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत |
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ||१- २१||
01-22 Devanagari Bhagavad Gita 1. Kapitel 22. Vers
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१- २२||