Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-49 asakta-buddhih sarvatra jitatma vigata-sprhah naishkarmya-siddhim paramam sannyasenadhigacchati

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati Vereinfachte Transkription: asakta-buddhih sarvatra jitatma vigata-sprhah naishkarmya-siddhim paramam sannyasenadhigacchati   iTrans: asak{}tabuddhiH sarvatra jitaatmaa vigataspR^ihaH naishhkarmyasiddhiM paramaa.n sa.nnyaasenaadhigach{}chhati  

18-49 Wort-für-Wort Übersetzung

asakta-buddhiḥ – wessen Verstand (buddhi) unverhaftet (asakta) ist sarvatra – überall jita-ātmā – wer sich selbst (ātman) bezwungen (jita) hat vigata-spṛhaḥ – wessen Verlangen (spṛhā) verschwunden ist (vigata) naiṣkarmya-siddhim – Vollkommenheit (siddhi): Freiheit von Handlung (karman) paramām – die höchste saṃnyāsena – durch Entsagung adhigacchati – …

Weiterlesen

18-50 siddhim prapto yatha brahma tathapnoti nibodha me samasenaiva kaunteya nistha jnanasya ya para

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me samāsenaiva kaunteya niṣṭhā jñānasya yā parā Vereinfachte Transkription: siddhim prapto yatha brahma tathapnoti nibodha me samasenaiva kaunteya nistha jnanasya ya para   iTrans: siddhiM praap{}to yathaa brahma tathaap{}noti nibodha me samaasenaiva kaunteya nishhThaa GYaanasya yaa paraa  

18-51 buddhya vishuddhaya yukto dhrtyatmanam niyamya ca shabdadin visayams tyaktva raga-dvesau vyudasya ca

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca Vereinfachte Transkription: buddhya vishuddhaya yukto dhrtyatmanam niyamya ca shabdadin visayams tyaktva raga-dvesau vyudasya ca   iTrans: bud.hdhyaa vishuddhayaa yuk{}to dhR^ityaatmaanaM niyamya cha shabdaadiinvishhayaa.nstyak{}tvaa raagadveshhau vyudasya cha  

18-51 Wort-für-Wort Übersetzung

buddhyā – Verstand viśuddhayā – mit reinem yuktaḥ – begabt dhṛtyā – durch Beständigkeit ātmānam – sich selbst niyamya – beherrschend ca – und śabda-ādīn – Klang (śabda) usw. (ādi) viṣayān – den Sinnesobjekten tyaktvā – entsagend rāga-dveṣau – Zuneigung (rāga) und Abneigung (dveṣa) vyudasya – aufgebend …

Weiterlesen

18-52 Wort-für-Wort Übersetzung

vivikta-sevī – einsame (vivikta) Orte aufsuchend (sevin) laghu-āśī – leichte (laghu) Kost essend (āśin) yata-vāk-kāya-mānasaḥ – Sprache (vāk), Körper (kāya) und Geist (mānasa) beherrschend (yata) dhyāna-yoga-paraḥ – befasst (para) mit Meditation (dhyāna) und Yoga nityam – stets vairāgyam – zur Leidenschaftslosigkeit samupāśritaḥ – Zuflucht nehmend

18-53 ahankaram balam darpam kamam krodham parigraham vimucya nirmamah santo brahma-bhuyaya kalpate

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham vimucya nirmamaḥ śānto brahmabhūyāya kalpate Vereinfachte Transkription: ahankaram balam darpam kamam krodham parigraham vimucya nirmamah santo brahma-bhuyaya kalpate   iTrans: aha.nkaaraM balaM darpa.n kaamaM krodhaM parigraham.h vimuchya nirmamaH shaanto brahmabhuuyaaya kal{}pate  

18-53 Kommentar Sukadev

Diese Verse fassen den ganzen spirituellen Übungsweg, über den Krishna ausführlich gesprochen hat, nochmals zusammen. Notwendige Requisiten, um Selbstverwirklichung zu erreichen, und somit das, was wir üben können sind: – Beständigkeit, – Beherrschung der nach außen gerichteten Sinne und Wünsche, – Überwinden einseitiger Zu- und Abneigungen, …

Weiterlesen

18-54 brahma-bhutah prasannatma na socati na kanksati samah sarveshu bhutesu mad-bhaktim labhate param

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām Vereinfachte Transkription: brahma-bhutah prasannatma na socati na kanksati samah sarveshu bhutesu mad-bhaktim labhate param   iTrans: brahmabhuutaH prasannaatmaa na shochati na kaaN^kshati samaH sarveshhu bhuuteshhu madbhak{}ti.n labhate paraam.h  

18-55 bhaktya mam abhijanati yavan yas casmi tattvatah tato mam tattvato jnatva visate tad-anantaram

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ tato māṃ tattvato jñātvā viśate tadanaṃtaram Vereinfachte Transkription: bhaktya mam abhijanati yavan yas casmi tattvatah tato mam tattvato jnatva visate tad-anantaram   iTrans: bhak{}tyaa maamabhijaanaati yaavaanyashchaasmi tattvataH tato maaM tattvato GYaatvaa vishate tadana.ntaram.h