Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-63 Kommentar Sukadev

Nachdem Krishna Arjuna 18 Kapitel lang immer wieder verschiedenste Aspekte sowohl einer höheren Philosophie wie auch des praktischen Handelns, mit ethischen Prinzipien und Entscheidungsgrundlagen für bestmögliches Handeln gegeben hat, entlässt er ihn jetzt in die Freiheit. Er überlässt Arjuna die Entscheidung. „…nachdem du all das überlegt …

Weiterlesen

18-64 sarva-guhyatamam bhuyah shrinu me paramam vacah isto ’si me drdham iti tato vaksyami te hitam

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ iṣṭo ’si me dṛḍhamiti tato vakṣyāmi te hitam Vereinfachte Transkription: sarva-guhyatamam bhuyah shrinu me paramam vacah isto ’si me drdham iti tato vaksyami te hitam   iTrans: sarvaguhyatamaM bhuuyaH shR^iNu me paramaM vachaH ishhTo.asi me dR^iDhamiti tato vakshyaami te hitam.h …

Weiterlesen

18-65 man-mana bhava mad-bhakto mad-yaji mam namaskuru mam evaishyasi satyam te pratijane priyo ’si me

manmanā bhava madbhakto madyājī māṃ namaskuru māmevaiṣyasi satyaṃ te pratijāne priyo ’si me Vereinfachte Transkription: man-mana bhava mad-bhakto mad-yaji mam namaskuru mam evaishyasi satyam te pratijane priyo ’si me   iTrans: manmanaa bhava madbhak{}to madyaajii maa.n namaskuru maamevaishhyasi satya.n te pratijaane priyo.asi me  

18-66 sarva-dharman parityajya mam ekam saranam vraja aham tvam sarva-papebhyo mokshayisyami ma sucah

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ Vereinfachte Transkription: sarva-dharman parityajya mam ekam saranam vraja aham tvam sarva-papebhyo mokshayisyami ma sucah   iTrans: sarvadharmaanparityajya maamekaM sharaNaM vraja ahaM tvaaM sarvapaapebhyo mokshyayishhyaami maa shuchaH  

18-66 Kommentar Sukadev

“Sarva-dharman parityajya mam ekam sharanam vraja. Aham tva sarva-papebhyo moksayisyami ma shucah.” Dieser Vers wird in den Yoga Vidya Ashrams jeden Morgen und jeden Abend am Ende des Arati, der Lichtzeremonie, rezitiert. Dharma heißt Pflicht, Aufgaben. Papas sind “Sünden”, Fehler, unkorrektes Verhalten. Der Begriff “papa” ist …

Weiterlesen

18-68 ya idam paramam guhyam mad-bhaktesv abhidhasyati bhaktim mayi param kritva mam evaishyaty asamsayah

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ Vereinfachte Transkription: ya idam paramam guhyam mad-bhaktesv abhidhasyati bhaktim mayi param kritva mam evaishyaty asamsayah   iTrans: ya idaM paramaM guhyaM madbhak{}teshhvabhidhaasyati bhak{}tiM mayi paraaM kR^itvaa maamevaishhyatyasa.nshayaH