Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-28 Wort-für-Wort Übersetzung

ayuktaḥ – unandächtig (d.h. nicht bei der Sache seiend) prākṛtaḥ – vulgär stabdhaḥ – stur śaṭhaḥ – betrügerisch naiṣkṛtikaḥ – hinterlistig alasaḥ – faul viṣādī – niedergeschlagen dīrgha-sūtrī – zögerlich, säumig ca – und kartā – einer, der handelt tāmasaḥ – tamasig (von Tamas „Trägheit“ bestimmt) …

Weiterlesen

18-28 Kommentar Sukadev

All diese wichtigen Dinge muss Krishna immer wieder erwähnen: ohne Anhaftung, ohne Ich-Gedanken, aber gleichzeitig auch beständig und mit Begeisterung. So wiederhole auch ich mich wieder und wieder: Man erlebt es unter spirituellen Aspiranten immer wieder, dass Menschen nachlässig und unbeständig werden im Namen von angeblicher …

Weiterlesen

18-29 buddher bhedam dhrtes caiva gunatas tri-vidham shrinu procyamanam asesena prithaktvena dhananjaya

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya Vereinfachte Transkription: buddher bhedam dhrtes caiva gunatas tri-vidham shrinu procyamanam asesena prithaktvena dhananjaya   iTrans: buddherbhedaM dhR^iteshchaiva guNatastrividhaM shR^iNu prochyamaanamasheshheNa pR^ithak{}tvena dhana.njaya  

18-29 Wort-für-Wort Übersetzung

buddheḥ – des Verstandes bhedam – Unterteilung dhṛteḥ – der Beständigkeit ca eva – und guṇataḥ – entsprechend der Eigenschaften (der Prakṛti) tri-vidham – die dreifache („drei-artige“) śṛṇu – höre procyamānam – (wie von mir) gelehrt wird aśeṣeṇa – vollständig pṛthaktvena – im einzelnen dhanaṃjaya – …

Weiterlesen

18-30 pravrttim ca nivrttim ca karyakarye bhayabhaye bandham moksham ca ya vetti buddhih sa partha sattviki

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī Vereinfachte Transkription: pravrttim ca nivrttim ca karyakarye bhayabhaye bandham moksham ca ya vetti buddhih sa partha sattviki   iTrans: pravR^itti.n cha nivR^itti.n cha kaaryaakaarye bhayaabhaye bandhaM moksha.n cha yaa vetti buddhiH …

Weiterlesen

18-30 Kommentar Sukadev

Buddhi, der Intellekt, die Unterscheidungs- und Willenskraft, spielen eine wichtige Rolle. Oft herrscht immer noch das Vorurteil, beim Yoga gehe es nur um Intuition, um das Gegenteil von Intellekt und Ratio. Das stimmt nicht. Yoga umfasst sehr wohl neben Liebe, intuitivem Verstehen, emotionaler Öffnung, neben Körperarbeit …

Weiterlesen

18-32 adharmam dharmam iti ya manyate tamasavrta sarvarthan viparitams ca buddhih sa partha tamasi

adharmaṃ dharmamiti yā manyate tamasāvṛtā sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī Vereinfachte Transkription: adharmam dharmam iti ya manyate tamasavrta sarvarthan viparitams ca buddhih sa partha tamasi   iTrans: adharma.n dharmamiti yaa manyate tamasaavR^itaa sarvaarthaanvipariitaa.nshcha buddhiH saa paartha taamasii  

18-33 dhrtya yaya dharayate manah-pranendriya-kriyah yogenavyabhicarinya dhrtih sa partha sattviki

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī Vereinfachte Transkription: dhrtya yaya dharayate manah-pranendriya-kriyah yogenavyabhicarinya dhrtih sa partha sattviki   iTrans: dhR^ityaa yayaa dhaarayate manaHpraaNendriyakriyaaH yogenaavyabhichaariNyaa dhR^itiH saa paartha saattvikii  

18-33 Wort-für-Wort Übersetzung

dhṛtyā – Beständigkeit yayā – mit welcher dhārayate – man bezähmt manaḥ-prāṇa-indriya-kriyāḥ – die Funktionen (kriyā „Aktivität“) von Geist (manas), Lebensenergie (prāṇa) und Sinnen       (indriya) yogena – durch Yoga avyabhicāriṇyā – unerschütterliche („nicht abweichende“) dhṛtiḥ – Beständigkeit sā – eine solche pārtha – oh Sohn …

Weiterlesen

18-34 yaya tu dharma-kamarthan dhrtya dharayate ’rjuna prasangena phalakanksi dhrtih sa partha rajasi

yayā tu dharmakāmārthān dhṛtyā dhārayate ’rjuna prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī Vereinfachte Transkription: yaya tu dharma-kamarthan dhrtya dharayate ’rjuna prasangena phalakanksi dhrtih sa partha rajasi   iTrans: yayaa tu dharmakaamaarthaan dhR^ityaa dhaarayate.arjuna prasaN^gena phalaakaaN^kshii dhR^itiH saa paartha raajasii  

18-34 Wort-für-Wort Übersetzung

yayā – mit welcher tu – aber dharma-kāma-ārthān – an Pflichten (dharma), Lust (kāma) und Reichtum (artha) dhṛtyā – Beständigkeit dhārayate – man festhält arjuna – oh Arjuna prasaṅgena – mit Anhaftung phala-ākāṅkṣī – sich nach deren Früchten (phala) sehnend (ākāṅkṣin) dhṛtiḥ – Beständigkeit sā – …

Weiterlesen

18-35 yaya svapnam bhayam sokam visadam madam eva ca na vimuncati durmedha dhrtih sa partha tamasi

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca na vimuṃcati durmedhā dhṛtiḥ sā pārtha tāmasī Vereinfachte Transkription: yaya svapnam bhayam sokam visadam madam eva ca na vimuncati durmedha dhrtih sa partha tamasi   iTrans: yayaa svap{}naM bhayaM shokaM vishhaadaM madameva cha na vimu.nchati durmedhaa dhR^itiH saa paartha …

Weiterlesen