Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-77 tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ Vereinfachte Transkription: tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah   iTrans: tach{}cha sa.nsmR^itya sa.nsmR^itya ruupamatyadbhutaM hareH vismayo me mahaan{}raajan hR^ishhyaami cha punaH punaH  

18-78 yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ tatra śrīrvijayo bhūtir dhruvā nītirmatirmama Vereinfachte Transkription: yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama   iTrans: yatra yogeshvaraH kR^ishhNo yatra paartho dhanurdharaH tatra shriirvijayo bhuutir dhruvaa niitirmatirmama  

18-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade mokshasa.nnyaasayogo naama ashhTaadasho.adhyaayaH