Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-77 tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ Vereinfachte Transkription: tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah   iTrans: tach{}cha sa.nsmR^itya sa.nsmR^itya ruupamatyadbhutaM hareH vismayo me mahaan{}raajan hR^ishhyaami cha punaH punaH  

18-78 yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ tatra śrīrvijayo bhūtir dhruvā nītirmatirmama Vereinfachte Transkription: yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama   iTrans: yatra yogeshvaraH kR^ishhNo yatra paartho dhanurdharaH tatra shriirvijayo bhuutir dhruvaa niitirmatirmama  

18-78 Wort-für-Wort Übersetzung

yatra – (überall) wo yoga-īśvaraḥ – der Herr (īśvara) des Yoga kṛṣṇaḥ – Kṛṣṇa (ist) yatra – wo pārthaḥ – der Sohn Pṛthās (Arjuna) dhanuḥ-dharaḥ – der Bogenträger (ist) tatra – dort śrīḥ – (ist) Reichtum vijayaḥ – Sieg bhūtiḥ – Gedeihen dhruvā – beständig nītiḥ …

Weiterlesen

18-78 Kommentar Sukadev

Krishna bzw. Gott ist da, wo wir an Ihn denken. Arjuna ist da, wo wir uns als Arjuna fühlen, wo wir das Richtige tun wollen, Gott dienen wollen, den Menschen dienen wollen und uns mit all unseren menschlichen Zweifeln und Unvollkommenheiten von Herzen an Gott wenden, …

Weiterlesen

18-Abschluss Devanagari Bhagavad Gita 18. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः || १८ ||

18-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade mokshasa.nnyaasayogo naama ashhTaadasho.adhyaayaH