Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

06-38 kaccin nobhaya-vibhrastas chinnabhram iva nasyati apratistho maha-baho vimudho brahmanah pathi

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi Vereinfachte Transkription: kaccin nobhaya-vibhrastas chinnabhram iva nasyati apratistho maha-baho vimudho brahmanah pathi   iTrans: kach{}chinnobhayavibhrashh{}Tashchhinnaabhramiva nashyati apratishhTho mahaabaaho vimuuDho brahmaNaH pathi

06-38 Wort-für-Wort Übersetzung

kat cit – ob na – nicht ubhaya-vibhraṣṭaḥ – (da er) von beidem (ubhaya) abgefallen (vibhraṣṭa) ist chinna-abhram – eine vereinzelte („abgespaltene“ chinna) Wolke (abhra) iva – wie naśyati – er vergeht (d.h. sich auflöst) apratiṣṭhaḥ – hilflos („ohne Halt“) mahābāho – oh Starkarmiger (Kṛṣṇa) vimūḍhaḥ …

Weiterlesen

06-39 etan me samsayam krishna chettum arhasy asesatah tvad-anyah samsayasyasya chetta na hy upapadyate

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate Vereinfachte Transkription: etan me samsayam krishna chettum arhasy asesatah tvad-anyah samsayasyasya chetta na hy upapadyate   iTrans: etanme sa.nshayaM kR^ishhNa chhettumarhasyasheshhataH tvadanyaH sa.nshayasyaasya chhettaa na hyupapadyate

06-40 sri-bhagavan uvaca partha naiveha namutra vinasas tasya vidyate na hi kalyana-krt kascid durgatim tata gacchati

śrībhagavānuvāca pārtha naiveha nāmutra vināśastasya vidyate na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati Vereinfachte Transkription: sri-bhagavan uvaca partha naiveha namutra vinasas tasya vidyate na hi kalyana-krt kascid durgatim tata gacchati   iTrans: shriibhagavaanuvaacha paartha naiveha naamutra vinaashastasya vidyate na hi kalyaaNakR^itkashchid.h durgati.n taata gach{}chhati

06-41 prapya punya-kritam lokan usitva sasvatih samah sucinam srimatam gehe yoga-bhrasto ’bhijayate

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo ’bhijāyate Vereinfachte Transkription: prapya punya-kritam lokan usitva sasvatih samah sucinam srimatam gehe yoga-bhrasto ’bhijayate   iTrans: praapya puNyakR^itaa.n lokaanushhitvaa shaashvatiiH samaaH shuchiinaa.n shriimataa.n gehe yogabhrashhTo.abhijaayate