Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

09-30 Kommentar Swami Sivananda

Selbst wenn der größte Sünder Ihn mit ungeteiltem Herzen verehrt, muß er tatsächlich als rechtschaffen angesehen werden, denn er hat den heiligen Entschluß gefaßt, die schlechte Lebensweise aufzugeben. Der Schurke Ratnakar wurde durch seinen heiligen Entschluß zu Valmiki. Jagai und Madhai wurden ebenfalls zu rechtschaffenen Gläubigen. …

Weiterlesen

09-31 ksipram bhavati dharmatma sasvac-chantim nigacchati kaunteya pratijanihi na me bhaktah pranasyati

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati Vereinfachte Transkription: ksipram bhavati dharmatma sasvac-chantim nigacchati kaunteya pratijanihi na me bhaktah pranasyati     iTrans: kshipraM bhavati dharmaatmaa shashvach{}chhaanti.n nigach{}chhati kaunteya pratijaaniihi na me bhak{}taH praNashyati

09-32 mam hi partha vyapasritya ye ’pi syuh papa-yonayah striyo vaishyas tatha shudras te ’pi yanti param gatim

māṃ hi pārtha vyapāśritya ye ’pi syuḥ pāpayonayaḥ striyo vaiśyāstathā śūdrās te ’pi yānti parāṃ gatim Vereinfachte Transkription: mam hi partha vyapasritya ye ’pi syuh papa-yonayah striyo vaishyas tatha shudras te ’pi yanti param gatim     iTrans: maa.n hi paartha vyapaashritya ye.api syuH paapayonayaH striyo …

Weiterlesen

09-33 kim punar brahmanah punya bhakta rajarsayas tatha anityam asukham lokam imam prapya bhajasva mam

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā anityamasukhaṃ lokam imaṃ prāpya bhajasva mām Vereinfachte Transkription: kim punar brahmanah punya bhakta rajarsayas tatha anityam asukham lokam imam prapya bhajasva mam     iTrans: kiM punarbraahmaNaaH puNyaa bhak{}taa raajarshhayastathaa anityamasukhaM lokam imaM praapya bhajasva maam.h

09-34 man-mana bhava mad-bhakto mad-yaji mam namaskuru mam evaishyasi yuktvaivam atmanam mat-parayanah

manmanā bhava madbhakto madyājī māṃ namaskuru māmevaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ Vereinfachte Transkription: man-mana bhava mad-bhakto mad-yaji mam namaskuru mam evaishyasi yuktvaivam atmanam mat-parayanah     iTrans: manmanaa bhava madbhak{}to madyaajii maa.n namaskuru maamevaishhyasi yuk{}tvaivam aatmaanaM matparaayaNaH

09-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade rajavidyarajaguhyayogo nama navamo ‘adhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo ‘dhyāyaḥ Vereinfachte Transkription: OM tat sat iti srimad bhagavadgitasupanisatsu brahma vidyayam yoga sastre srikrsnarjuna samvade rajavidya rajaguhya yogo nama navamo ‘adhyayah     iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade raajavidyaaraajaguhyayogo naama navamo.adhyaayaH