Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-07 Wort-für-Wort Übersetzung

yoga-yuktaḥ – wer mit Yoga verbunden (yukta), in Yoga vertieft ist viśuddha-ātmā – wessen Geist (ātman) rein (viśuddha) ist vijita-ātmā – wer sich selbst (ātman) besiegt (vijita) hat jita-indriyaḥ – wer die Sinne (indriya) besiegt (jita) hat sarva-bhūta-ātma-bhūta-ātmā – wessen Selbst (ātman) das Selbst aller (sarva) …

Weiterlesen

05-08 naiva kincit karomiti yukto manyeta tattva-vit pasyan shrinvan sprsan jighrann asnan gacchan svapan svasan

naiva kiṃcitkaromīti yukto manyeta tattvavit paśyañśṛṇvanspṛśañjighrannaśnaṃgacchansvapanśvasan Vereinfachte Transkription: naiva kincit karomiti yukto manyeta tattva-vit pasyan shrinvan sprsan jighrann asnan gacchan svapan svasan   iTrans: naiva ki.nchitkaromiiti yuk{}to manyeta tattvavit.h pashyaJNshruNvanspR^ishaJN{}jighrannashna.ngach{}chhansvapanshvasan.h

05-12 yuktah karma-phalam tyaktva shantim apnoti naisthikim ayuktah kama-karena phale sakto nibadhyate

yuktaḥ karma phalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ayuktaḥ kāmakāreṇa phale sakto nibadhyate Vereinfachte Transkription: yuktah karma-phalam tyaktva shantim apnoti naisthikim ayuktah kama-karena phale sakto nibadhyate   iTrans: yuk{}taHkarmaphalaM tyak{}tvaa shaantimaap{}noti naishhThikiim.h ayuk{}taH kaamakaareNa phale sak{}to nibadhyate