Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-01 arjuna uvaca sannyasam karmanam krishna punar yogam ca samsasi yac chreya etayor ekam tan me bruhi su-niscitam

arjuna uvāca saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi yacchreya etayorekaṃ tanme brūhi suniścitam Vereinfachte Transkription: arjuna uvaca sannyasam karmanam krishna punar yogam ca samsasi yac chreya etayor ekam tan me bruhi su-niscitam   iTrans: arjuna uvaacha sa.nnyaasaM karmaNaa.n kR^ishhNa punaryoga.n cha sha.nsasi yach{}chhreya etayorekaM tanme bruuhi …

Weiterlesen

05-01 Kommentar Sukadev

Arjuna stellt die Frage, die Aspiranten sich oft stellen: Was müssen wir für die Selbstverwirklichung machen? Zum einen sollen wir uns zurückziehen, meditieren, nicht so abhängig sein vom Äußeren, lernen ein einfaches Leben zu führen, Verhaftungen an Arbeit, Familie, Zuhause, Hobbys und so weiter zu reduzieren …

Weiterlesen

05-02 sri-bhagavan uvaca sannyasah karma-yogas ca nihsreyasa-karav ubhau tayos tu karma-sannyasat karma-yogo visisyate

śrībhagavānuvāca saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau tayostu karmasaṃnyāsāt karmayogo viśiṣyate Vereinfachte Transkription: sri-bhagavan uvaca sannyasah karma-yogas ca nihsreyasa-karav ubhau tayos tu karma-sannyasat karma-yogo visisyate   iTrans: shriibhagavaanuvaacha sa.nnyaasaH karmayogashcha niHshreyasakaraavubhau tayostu karmasa.nnyaasaat karmayogo vishishhyate

05-02 Wort-für-Wort Übersetzung

śrī-bhagavān – der Erhabene uvāca – sprach saṃnyāsaḥ – Entsagung karma-yogaḥ – Yoga des Handelns (karman) ca – als auch („und“) niḥśreyasa-karau – bewirken die höchste Seligkeit (niḥśreyasa) ubhau – sowohl  („beide“) tayoḥ – von diesen beiden tu – jedoch karma-saṃnyāsāt – vor der Entsagung (saṃnyāsa) …

Weiterlesen

05-03 jneyah sa nitya-sannyasi yo na dvesti na kanksati nirdvandvo hi maha-baho sukham bandhat pramucyate

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate Vereinfachte Transkription: jneyah sa nitya-sannyasi yo na dvesti na kanksati nirdvandvo hi maha-baho sukham bandhat pramucyate   iTrans: GYeyaH sa nityasa.nnyaasii yo na dveshhTi na kaaN^kshati . nirdvandvo hi mahaabaaho sukhaM bandhaatpramuchyate

05-04 sankhya-yogau prithag balah pravadanti na panditah ekam apy asthitah samyag ubhayor vindate phalam

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ ekamapyāsthitaḥ samyagubhayorvindate phalam Vereinfachte Transkription: sankhya-yogau prithag balah pravadanti na panditah ekam apy asthitah samyag ubhayor vindate phalam   iTrans: saaN^khyayogau pR^ithagbaalaaH pravadanti na paNDitaaH . ekamapyaasthitaH samyagubhayorvindate phalam.h

05-04 Kommentar Swami Sivananda

Kinder: Unwissende Menschen ohne Selbsterkenntnis und mit nur theoretischer Kenntnis der Schriften. Nur Kinder oder unwissende Menschen sagen, daß Wissen und Handeln zweierlei sind, voneinander verschieden, und daß sie gegensätzliche Ergebnisse bringen. Weise aber, die Selbsterkenntnis besitzen, sagen, daß sie dasselbe Ergebnis bingen, nämlich Moksha, Befreiung. …

Weiterlesen

05-05 yat sankhyaih prapyate sthanam tad yogair api gamyate ekam sankhyam ca yogam ca yah pasyati sa pasyati

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati Vereinfachte Transkription: yat sankhyaih prapyate sthanam tad yogair api gamyate ekam sankhyam ca yogam ca yah pasyati sa pasyati   iTrans: yatsaaN^khyaiH praapyate sthaanaM tadyogairapi gamyate ekaM saaN^khya.n cha yoga.n cha yaH …

Weiterlesen