Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-15 evam jnatva kritam karma purvair api mumuksubhih kuru karmaiva tasmat tvam purvaih purvataram kritam

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam Vereinfachte Transkription: evam jnatva kritam karma purvair api mumuksubhih kuru karmaiva tasmat tvam purvaih purvataram kritam   iTrans: eva.n GYaatvaa kR^itaM karma puurvairapi mumukshubhiH kuru karmaiva tasmaattvaM puurvaiH puurvatara.n kR^itam.h

04-16 kim karma kim akarmeti kavayo ’py atra mohitah tat te karma pravaksyami yaj jnatva moksyase ’subhat

kiṃ karma kimakarmeti kavayo ’pyatra mohitāḥ tatte karma pravakṣyāmi yajjñātvā mokṣyase ’śubhāt Vereinfachte Transkription: kim karma kim akarmeti kavayo ’py atra mohitah tat te karma pravaksyami yaj jnatva moksyase ’subhat   iTrans: ki.n karma kimakarmeti kavayo.apyatra mohitaaH tatte karma pravakshyaami yajGYaatvaa mokshyase.ashubhaat.h

04-18 karmany akarma yah pasyed akarmani ca karma yah sa buddhiman manusyesu sa yuktah krtsna-karma-krt

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt Vereinfachte Transkription: karmany akarma yah pasyed akarmani ca karma yah sa buddhiman manusyesu sa yuktah krtsna-karma-krt   iTrans: karmaNyakarma yaH pashyedakarmaNi cha karma yaH sa buddhimaanmanushhyeshhu sa yuk{}taH kR^its{}nakarmakR^it.h

04-19 yasya sarve samarambhah kama-sankalpa-varjitah jnanagni-dagdha-karmanam tam ahuh panditam budhah

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ Vereinfachte Transkription: yasya sarve samarambhah kama-sankalpa-varjitah jnanagni-dagdha-karmanam tam ahuh panditam budhah   iTrans: yasya sarve samaarambhaaH kaamasaN^kal{}pavarjitaaH GYaanaagnidagdhakarmaaNa.n tamaahuH paNDitaM budhaaH

04-20 tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto ’pi naiva kincit karoti sah

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ karmaṇyabhipravṛtto ’pi naiva kiṃcitkaroti saḥ Vereinfachte Transkription: tyaktva karma-phalasangam nitya-trpto nirasrayah karmany abhipravrtto ’pi naiva kincit karoti sah   iTrans: tyak{}tvaa karmaphalaasaN^ga.n nityatR^ip{}to niraashrayaH karmaNyabhipravR^itto.api naiva ki.nchitkaroti saH

04-24 brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina

brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṃ brahma karma samādhinā Vereinfachte Transkription: brahmarpanam brahma havir brahmagnau brahmana hutam brahmaiva tena gantavyam brahma-karma-samadhina   iTrans: brahmaarpaNaM brahma haviH brahmaagnau brahmaNaa hutam.h brahmaiva tena gantavyaM brahma karma samaadhinaa