Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-23 saknotihaiva yah sodhum prak sarira-vimokshanat kama-krodhodbhavam vegam sa yuktah sa sukhi narah

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ Vereinfachte Transkription: saknotihaiva yah sodhum prak sarira-vimokshanat kama-krodhodbhavam vegam sa yuktah sa sukhi narah   iTrans: shak{}notiihaiva yaH soDhuM praak{}shariiravimokshaNaat.h kaamakrodhodbhavaM vegaM sa yuk{}taH sa sukhii naraH

05-24 yo ’ntah-sukho ’ntar-aramas tathantar-jyotir eva yah sa yogi brahma-nirvanam brahma-bhuto ’dhigacchati

yo ’ntaḥsukh ’antarārāmastathāntarjyotireva yaḥ sa yogī brahmanirvāṇaṃ brahmabhūto ’dhigacchati Vereinfachte Transkription: yo ’ntah-sukho ’ntar-aramas tathantar-jyotir eva yah sa yogi brahma-nirvanam brahma-bhuto ’dhigacchati   iTrans: yo.antaHsukho.antaraaraamastathaantarjyotireva yaH . sa yogii brahmanirvaaNaM brahmabhuuto.adhigach{}chhati

05-25 labhante brahma-nirvanam rsayah ksina-kalmasah chinna-dvaidha yatatmanah sarva-bhuta-hite ratah

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ Vereinfachte Transkription: labhante brahma-nirvanam rsayah ksina-kalmasah chinna-dvaidha yatatmanah sarva-bhuta-hite ratah   iTrans: labhante brahmanirvaaNamR^ishhayaH kshiiNakalmashhaaH chhinnadvaidhaa yataatmaanaH sarvabhuutahite rataaH

05-27 sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau Vereinfachte Transkription: sparshan kritva bahir bahyams caksus caivantare bhruvoh pranapanau samau kritva nasabhyantara-carinau   iTrans: sparshaankR^itvaa bahirbaahyaa.nshchakshushchaivaantare bhruvoH praaNaapaanau samau kR^itvaa naasaabhyantarachaariNau

05-29 bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati Vereinfachte Transkription: bhoktaram yajna-tapasam sarva-loka-maheshvaram suhridam sarva-bhutanam jnatva mam shantim rcchati   iTrans: bhok{}taaraM yaGYatapasaa.n sarvalokamaheshvaram.h suhR^idaM sarvabhuutaanaa.n GYaatvaa maa.n shaantimR^ich{}chhati

05-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade samnyasayogo nama pamcamo ’dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma paṃcamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sas iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade samnyasa yogo nama pamcamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade sa.nnyaasayogo naama pa.nchamo.adhyaayaH

06-01 sri-bhagavan uvaca anasritah karma-phalam karyam karma karoti yah sa sannyasi ca yogi ca na niragnir na cakriyah

śrībhagavānuvāca anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ Vereinfachte Transkription: sri-bhagavan uvaca anasritah karma-phalam karyam karma karoti yah sa sannyasi ca yogi ca na niragnir na cakriyah   iTrans: shriibhagavaanuvaacha anaashritaH karmaphalaM kaarya.n karma karoti yaH sa sa.nnyaasii cha …

Weiterlesen