Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

10-25 maharsinam bhrgur aham giram asmy ekam aksharam yajnanam japa-yajno ’smi sthavaranam himalayah

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram yajñānāṃ japayajño ’smi sthāvarāṇāṃ himālayaḥ Vereinfachte Transkription: maharsinam bhrgur aham giram asmy ekam aksharam yajnanam japa-yajno ’smi sthavaranam himalayah   iTrans: maharshhiiNaaM bhR^igurahaM giraamasmyekamaksharam.h yaGYaanaa.n japayaGYo.asmi sthaavaraaNaa.n himaalayaH

10-26 ashvatthah sarva-vrksanam devarsinam ca naradah gandharvanam citrarathah siddhanam kapilo munih

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ Vereinfachte Transkription: ashvatthah sarva-vrksanam devarsinam ca naradah gandharvanam citrarathah siddhanam kapilo munih   iTrans: ashvatthaH sarvavR^ikshaaNaa.n devarshhiiNaa.n cha naaradaH gandharvaaNaa.n chitrarathaH siddhaanaa.n kapilo muniH

10-30 prahladas casmi daityanam kalah kalayatam aham mrganam ca mrgendro ’ham vainateyas ca paksinam

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham mṛgāṇāṃ ca mṛgendro ’haṃ vainateyaśca pakṣiṇām Vereinfachte Transkription: prahladas casmi daityanam kalah kalayatam aham mrganam ca mrgendro ’ham vainateyas ca paksinam   iTrans: prahlaadashchaasmi daityaanaa.n kaalaH kalayataamaham.h mR^igaaNaa.n cha mR^igendro.ahaM vainateyashcha pakshiNaam.h

10-34 mrityuh sarva-haras caham udbhavas ca bhavisyatam kirtih srir vak ca narinam smritir medha dhrtih ksama

mṛtyuḥ sarvaharaścāham udbhavaśca bhaviṣyatām kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā Vereinfachte Transkription: mrityuh sarva-haras caham udbhavas ca bhavisyatam kirtih srir vak ca narinam smritir medha dhrtih ksama   iTrans: mR^ityuH sarvaharashchaaham udbhavashcha bhavishhyataam.h kiirtiH shriirvaakcha naariiNaa.n smR^itirmedhaa dhR^itiH kshamaa

10-35 brihat-sama tatha samnam gayatri chandasam aham masanam marga-sirso ’ham rtunam kusumakarah

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham māsānāṃ mārgaśīrṣo ’ham ṛtūnāṃ kusumākaraḥ Vereinfachte Transkription: brihat-sama tatha samnam gayatri chandasam aham masanam marga-sirso ’ham rtunam kusumakarah   iTrans: bR^ihatsaama tathaa saam{}naa.n gaayatrii chhandasaamaham.h maasaanaaM maargashiirshho.aham R^ituunaa.n kusumaakaraH