Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-71 shraddhavan anasuyas ca shrinuyad api yo narah so ’pi muktah subhal lokan prapnuyat punya-karmanam

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ so ’pi muktaḥ śubhā.Nllokān prāpnuyātpuṇyakarmaṇām Vereinfachte Transkription: shraddhavan anasuyas ca shrinuyad api yo narah so ’pi muktah subhal lokan prapnuyat punya-karmanam   iTrans: shraddhaavaananasuuyashcha shR^iNuyaadapi yo naraH so.api muk{}taH shubhaa.Nl{}lokaan praap{}nuyaatpuNyakarmaNaam.h  

18-73 arjuna uvaca nasto mohah smritir labdha tvat-prasadan mayacyuta sthito ’smi gata-sandehah karisye vacanam tava

arjuna uvāca naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayā.acyuta sthito ’smi gatasaṃdehaḥ kariṣye vacanaṃ tava Vereinfachte Transkription: arjuna uvaca nasto mohah smritir labdha tvat-prasadan mayacyuta sthito ’smi gata-sandehah karisye vacanam tava   iTrans: arjuna uvaacha nashhTo mohaH smR^itirlabdhaa tvatprasaadaanmayaa.achyuta sthito.asmi gatasa.ndehaH karishhye vachanaM tava  

18-74 sanjaya uvaca ity aham vasudevasya parthasya ca mahatmanah samvadam imam asrausam adbhutam roma-harsanam

saṃjaya uvāca ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ saṃvādamimamaśrauṣam adbhutaṃ romaharṣaṇam Vereinfachte Transkription: sanjaya uvaca ity aham vasudevasya parthasya ca mahatmanah samvadam imam asrausam adbhutam roma-harsanam   iTrans: sa.njaya uvaacha ityahaM vaasudevasya paarthasya cha mahaatmanaH sa.nvaadamimamashraushham adbhutaM romaharshhaNam.h  

18-75 vyasa-prasadac chrutavan etad guhyam aham param yogam yogeshvarat krishnat sakshat kathayatah svayam

vyāsaprasādācchrutavān etadguhyamahaṃ param yogaṃ yogeśvarātkṛṣṇāt sākṣātkathayataḥ svayam Vereinfachte Transkription: vyasa-prasadac chrutavan etad guhyam aham param yogam yogeshvarat krishnat sakshat kathayatah svayam   iTrans: vyaasaprasaadaach{}chhrutavaan etadguhyamahaM param.h yogaM yogeshvaraatkR^ishhNaat saakshaatkathayataH svayam.h  

18-76 rajan samsmrtya samsmrtya samvadam imam adbhutam keshavarjunayoh punyam hrsyami ca muhur muhuh

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ Vereinfachte Transkription: rajan samsmrtya samsmrtya samvadam imam adbhutam keshavarjunayoh punyam hrsyami ca muhur muhuh   iTrans: raajansa.nsmR^itya sa.nsmR^itya sa.nvaadamimamadbhutam.h keshavaarjunayoH puNyaM hR^ishhyaami cha muhurmuhuH  

18-77 tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ Vereinfachte Transkription: tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah   iTrans: tach{}cha sa.nsmR^itya sa.nsmR^itya ruupamatyadbhutaM hareH vismayo me mahaan{}raajan hR^ishhyaami cha punaH punaH  

18-78 yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ tatra śrīrvijayo bhūtir dhruvā nītirmatirmama Vereinfachte Transkription: yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama   iTrans: yatra yogeshvaraH kR^ishhNo yatra paartho dhanurdharaH tatra shriirvijayo bhuutir dhruvaa niitirmatirmama  

18-Abschluss Devanagari Bhagavad Gita 18. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः || १८ ||

18-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade mokshasa.nnyaasayogo naama ashhTaadasho.adhyaayaH