Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-34 yaya tu dharma-kamarthan dhrtya dharayate ’rjuna prasangena phalakanksi dhrtih sa partha rajasi

yayā tu dharmakāmārthān dhṛtyā dhārayate ’rjuna prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī Vereinfachte Transkription: yaya tu dharma-kamarthan dhrtya dharayate ’rjuna prasangena phalakanksi dhrtih sa partha rajasi   iTrans: yayaa tu dharmakaamaarthaan dhR^ityaa dhaarayate.arjuna prasaN^gena phalaakaaN^kshii dhR^itiH saa paartha raajasii  

18-35 yaya svapnam bhayam sokam visadam madam eva ca na vimuncati durmedha dhrtih sa partha tamasi

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca na vimuṃcati durmedhā dhṛtiḥ sā pārtha tāmasī Vereinfachte Transkription: yaya svapnam bhayam sokam visadam madam eva ca na vimuncati durmedha dhrtih sa partha tamasi   iTrans: yayaa svap{}naM bhayaM shokaM vishhaadaM madameva cha na vimu.nchati durmedhaa dhR^itiH saa paartha …

Weiterlesen

18-36 sukham tv idanim tri-vidham shrinu me bharatarsabha abhyasad ramate yatra duhkhantam ca nigacchati

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha abhyāsādramate yatra duḥkhāntaṃ ca nigacchati Vereinfachte Transkription: sukham tv idanim tri-vidham shrinu me bharatarsabha abhyasad ramate yatra duhkhantam ca nigacchati   iTrans: sukhaM tvidaanii.n trividhaM shR^iNu me bharatarshhabha abhyaasaadramate yatra duHkhaanta.n cha nigach{}chhati  

18-40 na tad asti prithivyam va divi devesu va punah sattvam prakriti-jair muktam yad ebhih syat tribhir gunaih

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ Vereinfachte Transkription: na tad asti prithivyam va divi devesu va punah sattvam prakriti-jair muktam yad ebhih syat tribhir gunaih   iTrans: na tadasti pR^ithivyaa.n vaa divi deveshhu vaa punaH sattvaM prakR^itijairmuk{}ta.n yadebhiH syaattribhirguNaiH  

18-41 brahmana-kshatriya-visam shudranam ca parantapa karmani pravibhaktani svabhava-prabhavair gunaih

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ Vereinfachte Transkription: brahmana-kshatriya-visam shudranam ca parantapa karmani pravibhaktani svabhava-prabhavair gunaih   iTrans: braahmaNakshatriyavishaa.n shuudraaNaa.n cha para.ntapa karmaaNi pravibhak{}taani svabhaavaprabhavairguNaiH  

18-42 samo damas tapah shaucam ksantir arjavam eva ca jnanam vijnanam astikyam brahma-karma svabhava-jam

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam Vereinfachte Transkription: samo damas tapah shaucam ksantir arjavam eva ca jnanam vijnanam astikyam brahma-karma svabhava-jam   iTrans: shamo damastapaH shauchaM kshaantiraarjavameva cha GYaanaM viGYaanamaastik{}yaM brahmakarma svabhaavajam.h  

18-43 sauryam tejo dhrtir daksyam yuddhe capy apalayanam danam ishvara-bhavas ca kshatram karma svabhava-jam

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam Vereinfachte Transkription: sauryam tejo dhrtir daksyam yuddhe capy apalayanam danam ishvara-bhavas ca kshatram karma svabhava-jam   iTrans: shaurya.n tejo dhR^itirdaakshya.n yuddhe chaapyapalaayanam.h daanamiishvarabhaavashcha kshaatraM karma svabhaavajam.h