Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

05-12 yuktah karma-phalam tyaktva shantim apnoti naisthikim ayuktah kama-karena phale sakto nibadhyate

yuktaḥ karma phalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm ayuktaḥ kāmakāreṇa phale sakto nibadhyate Vereinfachte Transkription: yuktah karma-phalam tyaktva shantim apnoti naisthikim ayuktah kama-karena phale sakto nibadhyate   iTrans: yuk{}taHkarmaphalaM tyak{}tvaa shaantimaap{}noti naishhThikiim.h ayuk{}taH kaamakaareNa phale sak{}to nibadhyate

05-17 tad-buddhayas tad-atmanas tan-nisthas tat-parayanah gacchanty apunar-avrttim jnana-nirdhuta-kalmasah

tadbuddhayastadātmānas tanniṣṭhāstatparāyaṇāḥ gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ Vereinfachte Transkription: tad-buddhayas tad-atmanas tan-nisthas tat-parayanah gacchanty apunar-avrttim jnana-nirdhuta-kalmasah   iTrans: tad.hbuddhayastadaatmaanastannishhThaastatparaayaNaaH gach{}chhantyapunaraavR^itti.n GYaananirdhuutakalmashhaaH

05-19 ihaiva tair jitah sargo yesham samye sthitam manah nirdosam hi samam brahma tasmad brahmani te sthitah

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ Vereinfachte Transkription: ihaiva tair jitah sargo yesham samye sthitam manah nirdosam hi samam brahma tasmad brahmani te sthitah iTrans: ihaiva tairjitaH sargo yeshhaa.n saamye sthitaM manaH nirdoshhaM hi samaM brahma tasmaad.h …

Weiterlesen

05-20 na prahrsyet priyam prapya nodvijet prapya capriyam sthira-buddhir asammudho brahma-vid brahmani sthitah

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam sthirabuddhirasaṃmūḍho brahmavid brahmaṇi sthitaḥ Vereinfachte Transkription: na prahrsyet priyam prapya nodvijet prapya capriyam sthira-buddhir asammudho brahma-vid brahmani sthitah   iTrans: na prahR^ishhyetpriyaM praapya nodvijetpraapya chaapriyam.h sthirabuddhirasaMmuuDho brahmavid.h brahmaNi sthitaH