Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

03-03 sri-bhagavan uvaca loke ’smin dvi-vidha nistha pura prokta mayanagha jnana-yogena sankhyanam karma-yogena yoginam

śrībhagavānuvāca loke ’smindvi vidhā niṣṭhā purā proktā mayānagha jñānayogena sāṅkhyānāṃ karmayogena yoginām Vereinfachte Transkription: sri-bhagavan uvaca loke ’smin dvi-vidha nistha pura prokta mayanagha jnana-yogena sankhyanam karma-yogena yoginam   iTrans: shriibhagavaanuvaacha . loke.asmin dvividhaa nishhThaa puraa prok{}taa mayaanagha . GYaanayogena saaN^khyaanaa.n karmayogena yoginaam.h

03-04 na karmanam anarambhan naishkarmyam purusho ’snute na ca sannyasanad eva siddhim samadhigacchati

na karmaṇāmanārambhān naiṣkarmyaṃ puruṣo  ’śnute na ca saṃnyasanādeva siddhiṃ samadhigacchati Vereinfachte Transkription: na karmanam anarambhan naishkarmyam purusho ’snute na ca sannyasanad eva siddhim samadhigacchati   iTrans: na karmaNaamanaarambhaan naishhkarmyaM purushho.ashnute . na cha sa.nnyasanaadeva siddhi.n samadhigach{}chhati

03-05 na hi kascit ksanam api jatu tisthaty akarma-krt karyate hy avasah karma sarvah prakriti-jair gunaih

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ Vereinfachte Transkription: na hi kascit ksanam api jatu tisthaty akarma-krt karyate hy avasah karma sarvah prakriti-jair gunaih   iTrans: na hi kashchitkshaNamapi jaatu tishhThatyakarmakR^it.h . kaaryate hyavashaH karma sarvaH prakR^itijairguNaiH

03-09 yajnarthat karmano ’nyatra loko ’yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara

yajñārthātkarmaṇo ’nyatra loko ’yaṃ karmabandhanaḥ tadarthaṃ karma kaunteya muktasaṅgaḥ samācara Vereinfachte Transkription: yajnarthat karmano ’nyatra loko ’yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara   iTrans: yaGYaarthaatkarmaNo.anyatra loko.aya.n karmabandhanaH . tadartha.n karma kaunteya muk{}tasaN^gaH samaachara

03-10 saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo ’stv ista-kama-dhuk

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo.astviṣṭakāmadhuk Vereinfachte Transkription: saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo ’stv ista-kama-dhuk   iTrans: sahayaGYaaH prajaaH sR^ishh{}Tvaa purovaacha prajaapatiH anena prasavishhyadhvam eshha vo.astvishhTakaamadhuk.h

03-12 istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ Vereinfachte Transkription: istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah   iTrans: ishhTaanbhogaanhi vo devaa daasyante yaGYabhaavitaaH . tairdattaanapradaayaibhyo yo bhuN^k{}te stena eva saH

03-13 yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt Vereinfachte Transkription: yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat iTrans: yaGYashishhTaashinaH santo muchyante sarvakilbishhaiH . bhuJN{}jate te tvaghaM paapaa ye pachantyaatmakaaraNaat.h

03-15 karma brahmodbhavam viddhi brahmakshara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam Vereinfachte Transkription: karma brahmodbhavam viddhi brahmakshara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam   iTrans: karma brahmodbhava.n viddhi brahmaaksharasamudbhavam.h . tasmaatsarvagataM brahma nityaM yaGYe pratishhThitam.h