Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

03-33 sadrsam cestate svasyah prakriter jnanavan api prakritim yanti bhutani nigrahah kim karishyati

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati Vereinfachte Transkription: sadrsam cestate svasyah prakriter jnanavan api prakritim yanti bhutani nigrahah kim karishyati   iTrans: sadR^isha.n cheshhTate svasyaaH prakR^iterGYaanavaanapi . prakR^iti.n yaanti bhuutaani nigrahaH kiM karishhyati

03-35 sreyan sva-dharmo vigunah para-dharmat sv-anusthitat sva-dharme nidhanam sreyah para-dharmo bhayavahah

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ Vereinfachte Transkription: sreyan sva-dharmo vigunah para-dharmat sv-anusthitat sva-dharme nidhanam sreyah para-dharmo bhayavahah   iTrans: shreyaansvadharmo viguNaH paradharmaatsvanushhThitaat.h . svadharme nidhana.n shreyaH paradharmo bhayaavahaH

03-36 arjuna uvaca atha kena prayukto ’yam papam carati purushah anicchann api varsneya balad iva niyojitah

arjuna uvāca atha kena prayukto ’yaṃ pāpaṃ carati pūruṣaḥ anicchannapi vārṣṇeya balādiva niyojitaḥ Vereinfachte Transkription: arjuna uvaca atha kena prayukto ’yam papam carati purushah anicchann api varsneya balad iva niyojitah   iTrans: arjuna uvaacha . atha kena prayuk{}to.ayaM paapa.n charati puurushhaH . anich{}chhannapi vaarshhNeya balaadiva niyojitaH

03-37 sri-bhagavan uvaca kama esa krodha esa rajo-guna-samudbhavah mahasano maha-papma viddhy enam iha vairinam

śrībhagavānuvāca kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ mahāśano mahāpāpmā viddhyenamiha vairiṇam Vereinfachte Transkription: sri-bhagavan uvaca kama esa krodha esa rajo-guna-samudbhavah mahasano maha-papma viddhy enam iha vairinam   iTrans: shriibhagavaanuvaacha . kaama eshha krodha eshha rajoguNasamudbhavaH . mahaashano mahaapaapmaa vid.hdhyenamiha vairiNam.h