Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-42 tasmad ajnana-sambhutam hrt-stham jnanasinatmanah chittvainam samsayam yogam atisthottistha bharata

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata Vereinfachte Transkription: tasmad ajnana-sambhutam hrt-stham jnanasinatmanah chittvainam samsayam yogam atisthottistha bharata   iTrans: tasmaadaGYaanasaMbhuutaM hR^itstha.n GYaanaasinaatmanaH chhittvainaM sa.nshayaM yogamaatishhThottishhTha bhaarata

04-Abschluss Devanagari Bhagavad Gita 4. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः || ४ ||

04-Abschluss Hari Om tat sat iti srimad bhagavad gitasupanisatsu brahmavidyayam yoga sastre sri krishnarjuna samvade jnana karma sannyasa yogo nama chaturthodhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturthodhyāyaḥ Vereinfachte Transkription: Om tat sat iti srimad bhagavad gitasupanisatsu brahmavidyayam yoga sastre sri krishnarjuna samvade jnana karma sannyasa yogo nama chaturthodhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade GYaanakarmasa.nnyaasayogo naama chaturtho.adhyaayaH

05-01 arjuna uvaca sannyasam karmanam krishna punar yogam ca samsasi yac chreya etayor ekam tan me bruhi su-niscitam

arjuna uvāca saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi yacchreya etayorekaṃ tanme brūhi suniścitam Vereinfachte Transkription: arjuna uvaca sannyasam karmanam krishna punar yogam ca samsasi yac chreya etayor ekam tan me bruhi su-niscitam   iTrans: arjuna uvaacha sa.nnyaasaM karmaNaa.n kR^ishhNa punaryoga.n cha sha.nsasi yach{}chhreya etayorekaM tanme bruuhi …

Weiterlesen

05-02 sri-bhagavan uvaca sannyasah karma-yogas ca nihsreyasa-karav ubhau tayos tu karma-sannyasat karma-yogo visisyate

śrībhagavānuvāca saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau tayostu karmasaṃnyāsāt karmayogo viśiṣyate Vereinfachte Transkription: sri-bhagavan uvaca sannyasah karma-yogas ca nihsreyasa-karav ubhau tayos tu karma-sannyasat karma-yogo visisyate   iTrans: shriibhagavaanuvaacha sa.nnyaasaH karmayogashcha niHshreyasakaraavubhau tayostu karmasa.nnyaasaat karmayogo vishishhyate

05-03 jneyah sa nitya-sannyasi yo na dvesti na kanksati nirdvandvo hi maha-baho sukham bandhat pramucyate

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate Vereinfachte Transkription: jneyah sa nitya-sannyasi yo na dvesti na kanksati nirdvandvo hi maha-baho sukham bandhat pramucyate   iTrans: GYeyaH sa nityasa.nnyaasii yo na dveshhTi na kaaN^kshati . nirdvandvo hi mahaabaaho sukhaM bandhaatpramuchyate

05-05 yat sankhyaih prapyate sthanam tad yogair api gamyate ekam sankhyam ca yogam ca yah pasyati sa pasyati

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati Vereinfachte Transkription: yat sankhyaih prapyate sthanam tad yogair api gamyate ekam sankhyam ca yogam ca yah pasyati sa pasyati   iTrans: yatsaaN^khyaiH praapyate sthaanaM tadyogairapi gamyate ekaM saaN^khya.n cha yoga.n cha yaH …

Weiterlesen

05-08 naiva kincit karomiti yukto manyeta tattva-vit pasyan shrinvan sprsan jighrann asnan gacchan svapan svasan

naiva kiṃcitkaromīti yukto manyeta tattvavit paśyañśṛṇvanspṛśañjighrannaśnaṃgacchansvapanśvasan Vereinfachte Transkription: naiva kincit karomiti yukto manyeta tattva-vit pasyan shrinvan sprsan jighrann asnan gacchan svapan svasan   iTrans: naiva ki.nchitkaromiiti yuk{}to manyeta tattvavit.h pashyaJNshruNvanspR^ishaJN{}jighrannashna.ngach{}chhansvapanshvasan.h