Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

04-01 sri-bhagavan uvaca imam vivasvate yogam proktavan aham avyayam vivasvan manave praha manur iksvakave ’bravit

śrībhagavānuvāca imaṃ vivasvate yogaṃ proktavānahamavyayam vivasvānmanave prāha manurikṣvākave’bravīt Vereinfachte Transkription: sri-bhagavan uvaca imam vivasvate yogam proktavan aham avyayam vivasvan manave praha manur iksvakave ’bravit   iTrans: shriibhagavaanuvaacha imaM vivasvate yogaM prok{}tavaanahamavyayam.h vivasvaanmanave praaha manurikshvaakave.abraviit.h

04-03 sa evayam maya te ’dya yogah proktah puratanah bhakto ’si me sakha ceti rahasyam hy etad uttamam

sa evāyaṃ mayā te’dya yogaḥ proktaḥ purātanaḥ bhakto’si me sakhā ceti rahasyaṃ hyetaduttamam Vereinfachte Transkription: sa evayam maya te ’dya yogah proktah puratanah bhakto ’si me sakha ceti rahasyam hy etad uttamam   iTrans: sa evaayaM mayaa te.adya yogaH prok{}taH puraatanaH bhak{}to.asi me sakhaa cheti rahasyaM …

Weiterlesen

04-04 arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti

arjuna uvāca aparaṃ bhavato janma paraṃ janma vivasvataḥ kathametadvijānīyāṃ tvamādau proktavāniti Vereinfachte Transkription: arjuna uvaca aparam bhavato janma param janma vivasvatah katham etad vijaniyam tvam adau proktavan iti   iTrans: arjuna uvaacha aparaM bhavato janma para.n janma vivasvataH kathametadvijaaniiyaa.n tvamaadau prok{}tavaaniti

04-05 sri-bhagavan uvaca bahuni me vyatitani janmani tava carjuna tany aham veda sarvani na tvam vettha parantapa

śrībhagavānuvāca bahūni me vyatītāni janmāni tava cārjuna tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa Vereinfachte Transkription: sri-bhagavan uvaca bahuni me vyatitani janmani tava carjuna tany aham veda sarvani na tvam vettha parantapa   iTrans: shriibhagavaanuvaacha bahuuni me vyatiitaani janmaani tava chaarjuna taanyahaM veda sarvaaNi na tvaM …

Weiterlesen

04-06 ajo ’pi sann avyayatma bhutanam isvaro ’pi san prakritim svam adhisthaya sambhavamy atma-mayaya

ajo ’pi sannavyayātmā bhūtānāmīśvaro ’pi san prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā Vereinfachte Transkription: ajo ’pi sann avyayatma bhutanam isvaro ’pi san prakritim svam adhisthaya sambhavamy atma-mayaya   iTrans: ajo.api sannavyayaatmaa bhuutaanaamiishvaro.api san.h prakR^iti.n svaamadhishhThaaya saMbhavaamyaatmamaayayaa

04-11 ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manushyah partha sarvasah

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ Vereinfachte Transkription: ye yatha mam prapadyante tams tathaiva bhajamy aham mama vartmanuvartante manushyah partha sarvasah   iTrans: ye yathaa maaM prapadyante taa.nstathaiva bhajaamyaham.h mama vartmaanuvartante manushhyaaH paartha sarvashaH