Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

03-13 yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt Vereinfachte Transkription: yajna-sistasinah santo mucyante sarva-kilbisaih bhunjate te tv agham papa ye pacanty atma-karanat iTrans: yaGYashishhTaashinaH santo muchyante sarvakilbishhaiH . bhuJN{}jate te tvaghaM paapaa ye pachantyaatmakaaraNaat.h

03-13 Wort-für-Wort Übersetzung

yajña-śiṣṭa-aśinaḥ – welche die Reste (śiṣṭa) der Opfer (yajña) verzehren (āśin) santaḥ – die Rechtschaffenen mucyante – werden befreit sarva-kilbiṣaiḥ – von allen (sarva) Sünden (kilbiṣa) bhuñjate – essen te – diejenigen tu – aber agham – Sünde, Unreinheit pāpāḥ – Sündigen ye – die pacanti …

Weiterlesen

03-15 karma brahmodbhavam viddhi brahmakshara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam Vereinfachte Transkription: karma brahmodbhavam viddhi brahmakshara-samudbhavam tasmat sarva-gatam brahma nityam yajne pratisthitam   iTrans: karma brahmodbhava.n viddhi brahmaaksharasamudbhavam.h . tasmaatsarvagataM brahma nityaM yaGYe pratishhThitam.h

03-15 Wort-für-Wort Übersetzung

karma – Handlung brahma-udbhavam – (hat ihren) Ursprung (udbhava) im Brahma viddhi – wisse brahma – das Brahma (auch: Vedawort, Opferspruch) akṣara-samudbhavam – (hat seinen) Ursprung im Unvergänglichen (akṣara) tasmāt – deshalb sarva-gatam – (ist) das alldurchdringende brahma – Brahma nityam – stets yajñe – im …

Weiterlesen

03-15 Kommentar Sukadev

Krishna lehrt hier den Weg zum Ziel. Alle Handlungen, die wir tun, kommen irgendwie von Brahma. Brahma ist der Schöpfer. Dieser Schöpfer, diese Schöpfungsenergie, stammt letztlich von etwas Unvergänglichem. Und so ist alles, was wir tun, letztlich in Brahma aufgehoben. Und dessen sollten wir uns auch …

Weiterlesen

03-17 yas tv atma-ratir eva syad atma-trptas ca manavah atmany eva ca santustas tasya karyam na vidyate

yastvātmaratireva syād ātmatṛptaśca mānavaḥ ātmanyeva ca saṃtuṣṭas tasya kāryaṃ na vidyate Vereinfachte Transkription: yas tv atma-ratir eva syad atma-trptas ca manavah atmany eva ca santustas tasya karyam na vidyate   iTrans: yastvaatmaratireva syaad aatmatR^ip{}tashcha maanavaH . aatmanyeva cha sa.ntushhTas tasya kaaryaM na vidyate

03-18 Kommentar Sukadev

Der Weise, der sich im Selbst erfreut, gewinnt nichts durch das Ausführen irgendwelcher Handlungen. Trotzdem handelt er, warum? Letztlich muss er ein- und ausatmen. Das geschieht von selbst. Er muss verdauen, auch das geschieht von selbst. Sein Parabdha Karma wird ausgearbeitet. Aber er muss nichts machen, …

Weiterlesen