Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

03-09 yajnarthat karmano ’nyatra loko ’yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara

yajñārthātkarmaṇo ’nyatra loko ’yaṃ karmabandhanaḥ tadarthaṃ karma kaunteya muktasaṅgaḥ samācara Vereinfachte Transkription: yajnarthat karmano ’nyatra loko ’yam karma-bandhanah tad-artham karma kaunteya mukta-sangah samacara   iTrans: yaGYaarthaatkarmaNo.anyatra loko.aya.n karmabandhanaH . tadartha.n karma kaunteya muk{}tasaN^gaH samaachara

03-09 Kommentar Sukadev

Im Sanskritvers steht das Wort Yajna. Yajna bedeutet übersetzt „Feuerzeremonie“. Es ist ein kleines Feuerritual. Ein Feuer, in das Opfergaben gegeben werden, wird entzündet. Meistens wird Ghee (geklärte Butter) hinein gegeben. Manchmal aber auch Reis oder Sesamkörner oder andere Dinge. Das Opfern steht symbolisch dafür, dass …

Weiterlesen

03-10 saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo ’stv ista-kama-dhuk

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo.astviṣṭakāmadhuk Vereinfachte Transkription: saha-yajnah prajah srstva purovaca prajapatih anena prasavisyadhvam esa vo ’stv ista-kama-dhuk   iTrans: sahayaGYaaH prajaaH sR^ishh{}Tvaa purovaacha prajaapatiH anena prasavishhyadhvam eshha vo.astvishhTakaamadhuk.h

03-12 istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ Vereinfachte Transkription: istan bhogan hi vo deva dasyante yajna-bhavitah tair dattan apradayaibhyo yo bhunkte stena eva sah   iTrans: ishhTaanbhogaanhi vo devaa daasyante yaGYabhaavitaaH . tairdattaanapradaayaibhyo yo bhuN^k{}te stena eva saH