Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-44 krsi-go-raksya-vanijyam vaishya-karma svabhava-jam paricaryatmakam karma shudrasyapi svabhava-jam

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam paricaryātmakaṃ karma śūdrasyāpi svabhāvajam Vereinfachte Transkription: krsi-go-raksya-vanijyam vaishya-karma svabhava-jam paricaryatmakam karma shudrasyapi svabhava-jam   iTrans: kR^ishhigaurakshyavaaNijya.n vaishyakarma svabhaavajam.h paricharyaatmakaM karma shuudrasyaapi svabhaavajam.h  

18-45 sve sve karmany abhiratah samsiddhim labhate narah sva-karma-niratah siddhim yatha vindati tac chrnu

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu Vereinfachte Transkription: sve sve karmany abhiratah samsiddhim labhate narah sva-karma-niratah siddhim yatha vindati tac chrnu   iTrans: sve sve karmaNyabhirataH sa.nsiddhi.n labhate naraH svakarmanirataH siddhi.n yathaa vindati tach{}chhR^iNu  

18-46 yatah pravrttir bhutanam yena sarvam idam tatam sva-karmana tam abhyarcya siddhim vindati manavah

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ Vereinfachte Transkription: yatah pravrttir bhutanam yena sarvam idam tatam sva-karmana tam abhyarcya siddhim vindati manavah   iTrans: yataH pravR^ittirbhuutaanaa.n yena sarvamidaM tatam.h svakarmaNaa tamabhyarchya siddhi.n vindati maanavaH  

18-47 sreyan sva-dharmo vigunah para-dharmat sv-anusthitat svabhava-niyatam karma kurvan napnoti kilbisam

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam Vereinfachte Transkription: sreyan sva-dharmo vigunah para-dharmat sv-anusthitat svabhava-niyatam karma kurvan napnoti kilbisam   iTrans: shreyaansvadharmo viguNaH paradharmaatsvanushhThitaat.h svabhaavaniyataM karma kurvannaap{}noti kilbishham.h  

18-51 buddhya vishuddhaya yukto dhrtyatmanam niyamya ca shabdadin visayams tyaktva raga-dvesau vyudasya ca

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca Vereinfachte Transkription: buddhya vishuddhaya yukto dhrtyatmanam niyamya ca shabdadin visayams tyaktva raga-dvesau vyudasya ca   iTrans: bud.hdhyaa vishuddhayaa yuk{}to dhR^ityaatmaanaM niyamya cha shabdaadiinvishhayaa.nstyak{}tvaa raagadveshhau vyudasya cha  

18-54 brahma-bhutah prasannatma na socati na kanksati samah sarveshu bhutesu mad-bhaktim labhate param

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām Vereinfachte Transkription: brahma-bhutah prasannatma na socati na kanksati samah sarveshu bhutesu mad-bhaktim labhate param   iTrans: brahmabhuutaH prasannaatmaa na shochati na kaaN^kshati samaH sarveshhu bhuuteshhu madbhak{}ti.n labhate paraam.h