Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

16-24 tasmac chastram pramanam te karyakarya-vyavasthitau jnatva shastra-vidhanoktam karma kartum iharhasi

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau jñātvā śāstravidhānoktaṃ karma kartumihārhasi Vereinfachte Transkription: tasmac chastram pramanam te karyakarya-vyavasthitau jnatva shastra-vidhanoktam karma kartum iharhasi   iTrans: tasmaach{}chhaastraM pramaaNaM te kaaryaakaaryavyavasthitau GYaatvaa shaastravidhaanok{}ta.n karma kartumihaarhasi

16-Abschluss Devanagari Bhagavad Gita 16. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः || १६ ||

16-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade daivasurasampadvibhagayogo nama sodaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasaṃpadvibhāgayogo nāma ṣoḍaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade daivasurasampadvibhagayogo nama sodaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade daivaasurasaMpadvibhaagayogo naama shhoDasho.adhyaayaH

17-01 arjuna uvaca ye shastra-vidhim utsrjya yajante shraddhayanvitah tesham nistha tu ka krishna sattvam aho rajas tamah

arjuna uvāca ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ Vereinfachte Transkription: arjuna uvaca ye shastra-vidhim utsrjya yajante shraddhayanvitah tesham nistha tu ka krishna sattvam aho rajas tamah   iTrans: arjuna uvaacha ye shaastravidhimutsR^ijya yajante shraddhayaanvitaaH teshhaa.n nishhThaa tu kaa kR^ishhNa sattvamaaho rajastamaH

17-02 sri-bhagavan uvaca tri-vidha bhavati shraddha dehinam sa svabhava-ja sattviki rajasi caiva tamasi ceti tam shrinu

śrībhagavānuvāca trividhā bhavati śraddhā dehināṃ sā svabhāvajā sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu Vereinfachte Transkription: sri-bhagavan uvaca tri-vidha bhavati shraddha dehinam sa svabhava-ja sattviki rajasi caiva tamasi ceti tam shrinu     iTrans: shriibhagavaanuvaacha trividhaa bhavati shraddhaa dehinaa.n saa svabhaavajaa saattvikii raajasii chaiva taamasii cheti …

Weiterlesen

17-03 sattvanurupa sarvasya shraddha bhavati bharata shraddha-mayo ’yam purusho yo yac-chraddhah sa eva sah

sattvānurūpā sarvasya śraddhā bhavati bhārata śraddhāmayo ’yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ Vereinfachte Transkription: sattvanurupa sarvasya shraddha bhavati bharata shraddha-mayo ’yam purusho yo yac-chraddhah sa eva sah   iTrans: sattvaanuruupaa sarvasya shraddhaa bhavati bhaarata shraddhaamayo.ayaM purushho yo yach{}chhraddhaH sa eva saH

17-04 yajante sattvika devan yaksha-rakshamsi rajasah pretan bhuta-ganams canye yajante tamasa janah

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ Vereinfachte Transkription: yajante sattvika devan yaksha-rakshamsi rajasah pretan bhuta-ganams canye yajante tamasa janah     iTrans: yajante saattvikaa devaan yaksharakshaa.nsi raajasaaH pretaanbhuutagaNaa.nshchaanye yajante taamasaa janaaH

17-06 karsayantah sarira-stham bhuta-gramam acetasah mam caivantah sarira-stham tan viddhy asura-niscayan

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān Vereinfachte Transkription: karsayantah sarira-stham bhuta-gramam acetasah mam caivantah sarira-stham tan viddhy asura-niscayan     iTrans: karshhayantaH shariirasthaM bhuutagraamamachetasaH maa.n chaivaantaHshariirastha.n taanvid.hdhyaasuranishchayaan.h