Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-19 jnanam karma ca karta ca tridhaiva guna-bhedatah procyate guna-sankhyane yathavac chrnu tany api

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi Vereinfachte Transkription: jnanam karma ca karta ca tridhaiva guna-bhedatah procyate guna-sankhyane yathavac chrnu tany api   iTrans: GYaanaM karma cha kartaa cha tridhaiva guNabhedataH prochyate guNasaN^khyaane yathaavach{}chhR^iNu taanyapi  

18-21 prithaktvena tu yaj jnanam nana-bhavan prithag-vidhan vetti sarveshu bhutesu taj jnanam viddhi rajasam

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam Vereinfachte Transkription: prithaktvena tu yaj jnanam nana-bhavan prithag-vidhan vetti sarveshu bhutesu taj jnanam viddhi rajasam   iTrans: pR^ithak{}tvena tu yajGYaanaM naanaabhaavaanpR^ithagvidhaan.h vetti sarveshhu bhuuteshhu tajGYaanaM viddhi raajasam.h

18-23 niyatam sanga-rahitam araga-dvesatah kritam aphala-prepsuna karma yat tat sattvikam ucyate

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam aphalaprepsunā karma yattatsāttvikamucyate Vereinfachte Transkription: niyatam sanga-rahitam araga-dvesatah kritam aphala-prepsuna karma yat tat sattvikam ucyate   iTrans:https://www.yoga-vidya.de/Yoga–Buch/bhagavad-gita/wp-admin/post.php?post=6969&action=edit niyataM saN^garahitam araagadveshhataH kR^itam.h aphalaprepsunaa karma yattatsaattvikamuchyate  

18-26 mukta-sango ’naham-vadi dhrty-utsaha-samanvitah siddhy-asiddhyor nirvikarah karta sattvika ucyate

muktasaṅgo ’nahaṃvādī dhṛtyutsāhasamanvitaḥ siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate Vereinfachte Transkription: mukta-sango ’naham-vadi dhrty-utsaha-samanvitah siddhy-asiddhyor nirvikarah karta sattvika ucyate   iTrans: muk{}tasaN^go.anaha.nvaadii dhR^ityutsaahasamanvitaH sid.hdhyasid.hdhyornirvikaaraH kartaa saattvika uchyate  

18-28 ayuktah prakritah stabdhah satho naiskritiko ’lasah visadi dirgha-sutri ca karta tamasa ucyate

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko ’lasaḥ viṣādī dīrghasūtrī ca kartā tāmasa ucyate Vereinfachte Transkription: ayuktah prakritah stabdhah satho naiskritiko ’lasah visadi dirgha-sutri ca karta tamasa ucyate   iTrans: ayuk{}taH praakR^itaH stabdhaH shaTho naishhkR^itiko.alasaH vishhaadii diirghasuutrii cha kartaa taamasa uchyate  

18-29 buddher bhedam dhrtes caiva gunatas tri-vidham shrinu procyamanam asesena prithaktvena dhananjaya

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya Vereinfachte Transkription: buddher bhedam dhrtes caiva gunatas tri-vidham shrinu procyamanam asesena prithaktvena dhananjaya   iTrans: buddherbhedaM dhR^iteshchaiva guNatastrividhaM shR^iNu prochyamaanamasheshheNa pR^ithak{}tvena dhana.njaya  

18-30 pravrttim ca nivrttim ca karyakarye bhayabhaye bandham moksham ca ya vetti buddhih sa partha sattviki

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī Vereinfachte Transkription: pravrttim ca nivrttim ca karyakarye bhayabhaye bandham moksham ca ya vetti buddhih sa partha sattviki   iTrans: pravR^itti.n cha nivR^itti.n cha kaaryaakaarye bhayaabhaye bandhaM moksha.n cha yaa vetti buddhiH …

Weiterlesen