Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-08 duhkham ity eva yat karma kaya-klesa-bhayat tyajet sa kritva rajasam tyagam naiva tyaga-phalam labhet

duḥkhamityeva yatkarma kāyakleśabhayāttyajet sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet Vereinfachte Transkription: duhkham ity eva yat karma kaya-klesa-bhayat tyajet sa kritva rajasam tyagam naiva tyaga-phalam labhet   iTrans: duHkhamityeva yatkarma kaayak{}leshabhayaattyajet.h sa kR^itvaa raajasaM tyaagaM naiva tyaagaphalaM labhet.h

18-09 karyam ity eva yat karma niyatam kriyate ’rjuna sangam tyaktva phalam caiva sa tyagah sattviko matah

kāryamityeva yatkarma niyataṃ kriyate ’rjuna saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ Vereinfachte Transkription: karyam ity eva yat karma niyatam kriyate ’rjuna sangam tyaktva phalam caiva sa tyagah sattviko matah   iTrans: kaaryamityeva yatkarma niyataM kriyate.arjuna saN^ga.n tyak{}tvaa phala.n chaiva sa tyaagaH saattviko mataH

18-11 na hi deha-bhrta sakyam tyaktum karmany asesatah yas tu karma-phala-tyagi sa tyagity abhidhiyate

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ yastu karmaphalatyāgī sa tyāgītyabhidhīyate Vereinfachte Transkription: na hi deha-bhrta sakyam tyaktum karmany asesatah yas tu karma-phala-tyagi sa tyagity abhidhiyate   iTrans: na hi dehabhR^itaa shak{}ya.n tyak{}tuM karmaaNyasheshhataH yastu karmaphalatyaagii sa tyaagiityabhidhiiyate  

18-12 anistam istam misram ca tri-vidham karmanah phalam bhavaty atyaginam pretya na tu sannyasinam kvacit

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit Vereinfachte Transkription: anistam istam misram ca tri-vidham karmanah phalam bhavaty atyaginam pretya na tu sannyasinam kvacit   iTrans: anishhTamishhTaM mishra.n cha trividhaM karmaNaH phalam.h bhavatyatyaaginaaM pretya na tu sa.nnyaasinaa.n k{}vachit.h  

18-14 adhisthanam tatha karta karanam ca prithag-vidham vividhas ca prithak cesta daivam caivatra pancamam

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham vividhāśca pṛthakceṣṭā daivaṃ caivātra paṃcamam Vereinfachte Transkription: adhisthanam tatha karta karanam ca prithag-vidham vividhas ca prithak cesta daivam caivatra pancamam   iTrans: adhishhThaanaM tathaa kartaa karaNa.n cha pR^ithagvidham.h vividhaashcha pR^ithakcheshhTaa daiva.n chaivaatra pa.nchamam.h