Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

17-25 tad ity anabhisandhaya phalam yajna-tapah-kriyah dana-kriyas ca vividhah kriyante moksha-kanksibhih

tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ Vereinfachte Transkription: tad ity anabhisandhaya phalam yajna-tapah-kriyah dana-kriyas ca vividhah kriyante moksha-kanksibhih   iTrans: tadityanabhisa.ndhaaya phalaM yaGYatapaHkriyaaH daanakriyaashcha vividhaaH kriyante mokshakaaN^kshibhiH

17-Abschluss Devanagari Bhagavad Gita 17. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः || १७ ||

17-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade sraddhatrayavibhagayogo nama saptadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srīkrsnarjunasamvade sraddhatrayavibhagayogo nama saptadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade shraddhaatrayavibhaagayogo naama sap{}tadasho.adhyaayaH

18-01 arjuna uvaca sannyasasya maha-baho tattvam icchami veditum tyagasya ca hrishikesha prithak kesi-nisudana

arjuna uvāca saṃnyāsasya mahābāho tattvamicchāmi veditum tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana Vereinfachte Transkription: arjuna uvaca sannyasasya maha-baho tattvam icchami veditum tyagasya ca hrishikesha prithak kesi-nisudana   iTrans: arjuna uvaacha sa.nnyaasasya mahaabaaho tattvamich{}chhaami veditum.h . tyaagasya cha hR^ishhiikesha pR^ithak{}keshinishhuudana

18-02 sri-bhagavan uvaca kamyanam karmanam nyasam sannyasam kavayo viduh sarva-karma-phala-tyagam prahus tyagam vicakshanah

śrībhagavānuvāca kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ Vereinfachte Transkription: sri-bhagavan uvaca kamyanam karmanam nyasam sannyasam kavayo viduh sarva-karma-phala-tyagam prahus tyagam vicakshanah   iTrans: shriibhagavaanuvaacha kaamyaanaa.n karmaNaa.n nyaasaM sa.nnyaasaM kavayo viduH sarvakarmaphalatyaagaM praahustyaagaM vichakshaNaaH