Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

16-09 etam drstim avastabhya nastatmano ’lpa-buddhayah prabhavanty ugra-karmanah ksayaya jagato ’hitah

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno ’lpabuddhayaḥ prabhavantyugrakarmāṇaḥ kṣayāya jagato ’hitāḥ Vereinfachte Transkription: etam drstim avastabhya nastatmano ’lpa-buddhayah prabhavanty ugra-karmanah ksayaya jagato ’hitah   iTrans: etaa.n dR^ishhTimavashhTabhya nashhTaatmaano.al{}pabuddhayaH prabhavantyugrakarmaaNaH kshayaaya jagato.ahitaaH

16-10 kamam asritya duspuram dambha-mana-madanvitah mohad grhitvasad-grahan pravartante ’suci-vratah

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ mohādgṛhītvāsadgrāhān pravartante ’śucivratāḥ Vereinfachte Transkription: kamam asritya duspuram dambha-mana-madanvitah mohad grhitvasad-grahan pravartante ’suci-vratah   iTrans: kaamamaashritya dushhpuuraM dambhamaanamadaanvitaaH mohaad.hgR^ihiitvaasad.hgraahaan pravartante.ashuchivrataaH

16-18 ahankaram balam darpam kamam krodham ca samsritah mam atma-para-dehesu pradvisanto ’bhyasuyakah

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ māmātmaparadeheṣu pradviṣanto ’bhyasūyakāḥ Vereinfachte Transkription: ahankaram balam darpam kamam krodham ca samsritah mam atma-para-dehesu pradvisanto ’bhyasuyakah   iTrans: aha.nkaaraM balaM darpa.n kaamaM krodha.n cha sa.nshritaaH maamaatmaparadeheshhu pradvishhanto.abhyasuuyakaaH