Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-60 svabhava-jena kaunteya nibaddhah svena karmana kartum necchasi yan mohat karishyasy avaso ’pi tat

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā kartuṃ necchasi yanmohāt kariṣyasyavaśo ’pi tat Vereinfachte Transkription: svabhava-jena kaunteya nibaddhah svena karmana kartum necchasi yan mohat karishyasy avaso ’pi tat   iTrans: svabhaavajena kaunteya nibaddhaH svena karmaNaa kartuM nech{}chhasi yanmohaat karishhyasyavash opi tat.h  

18-61 ishvarah sarva-bhutanam hrd-dese ’rjuna tishthati bhramayan sarva-bhutani yantrarudhani mayaya

īśvaraḥ sarvabhūtānāṃ hṛddeśe ’rjuna tiṣṭhati bhrāmayansarvabhūtāni yantrārūḍhāni māyayā Vereinfachte Transkription: ishvarah sarva-bhutanam hrd-dese ’rjuna tishthati bhramayan sarva-bhutani yantrarudhani mayaya   iTrans: iishvaraH sarvabhuutaanaa.n hR^iddeshe.arjuna tishhThati bhraamayansarvabhuutaani yantraaruuDhaani maayayaa  

18-62 tam eva saranam gaccha sarva-bhavena bharata tat-prasadat param shantim sthanam prapsyasi sasvatam

tameva śaraṇaṃ gaccha sarvabhāvena bhārata tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam Vereinfachte Transkription: tam eva saranam gaccha sarva-bhavena bharata tat-prasadat param shantim sthanam prapsyasi sasvatam   iTrans: tameva sharaNaM gach{}chha sarvabhaavena bhaarata tatprasaadaatparaaM shaantiM sthaanaM praapsyasi shaashvatam.h  

18-64 sarva-guhyatamam bhuyah shrinu me paramam vacah isto ’si me drdham iti tato vaksyami te hitam

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ iṣṭo ’si me dṛḍhamiti tato vakṣyāmi te hitam Vereinfachte Transkription: sarva-guhyatamam bhuyah shrinu me paramam vacah isto ’si me drdham iti tato vaksyami te hitam   iTrans: sarvaguhyatamaM bhuuyaH shR^iNu me paramaM vachaH ishhTo.asi me dR^iDhamiti tato vakshyaami te hitam.h …

Weiterlesen

18-68 ya idam paramam guhyam mad-bhaktesv abhidhasyati bhaktim mayi param kritva mam evaishyaty asamsayah

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ Vereinfachte Transkription: ya idam paramam guhyam mad-bhaktesv abhidhasyati bhaktim mayi param kritva mam evaishyaty asamsayah   iTrans: ya idaM paramaM guhyaM madbhak{}teshhvabhidhaasyati bhak{}tiM mayi paraaM kR^itvaa maamevaishhyatyasa.nshayaH