Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-51 karma-jam buddhi-yukta hi phalam tyaktva manisinah janma-bandha-vinirmuktah padam gacchanty anamayam

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam Vereinfachte Transkription: karma-jam buddhi-yukta hi phalam tyaktva manisinah janma-bandha-vinirmuktah padam gacchanty anamayam   iTrans: karmajaM buddhiyuk{}taa hi phalaM tyak{}tvaa maniishhiNaH . janmabandhavinirmuk{}taaH padaM gach{}chhantyanaamayam.h

02-54 arjuna uvaca sthita-prajnasya ka bhasa samadhi-sthasya keshava sthita-dhih kim prabhaseta kim asita vrajeta kim

arjuna uvāca sthitaprajñasya kā bhāṣā samādhisthasya keśava sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim Vereinfachte Transkription: arjuna uvaca sthita-prajnasya ka bhasa samadhi-sthasya keshava sthita-dhih kim prabhaseta kim asita vrajeta kim   iTrans: arjuna uvaacha . sthitapraGYasya kaa bhaashhaa samaadhisthasya keshava . sthitadhiiH kiM prabhaashheta kimaasiita vrajeta kim.h

02-55 Devanagari Bhagavad Gita 2. Kapitel 55. Vers

श्रीभगवानुवाच | प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते || २ ५५ ||

02-55 sri-bhagavan uvaca prajahati yada kaman sarvan partha mano-gatan atmany evatmana tustah sthita-prajnas tadocyate

śrībhagavānuvāca prajahāti yadā kāmān sarvānpārtha manogatān ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate Vereinfachte Transkription: sri-bhagavan uvaca prajahati yada kaman sarvan partha mano-gatan atmany evatmana tustah sthita-prajnas tadocyate   iTrans: shriibhagavaanuvaacha . prajahaati yadaa kaamaan sarvaanpaartha manogataan.h . aatmanyevaatmanaa tushhTaH sthitapraGYastadochyate

02-57 yah sarvatranabhisnehas tat tat prapya subhasubham nabhinandati na dvesti tasya prajna pratisthita

yaḥ sarvatrānabhisnehas tattatprāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā Vereinfachte Transkription: yah sarvatranabhisnehas tat tat prapya subhasubham nabhinandati na dvesti tasya prajna pratisthita   iTrans: yaH sarvatraanabhis{}nehas tattatpraapya shubhaashubham.h . naabhinandati na dveshhTi tasya praGYaa pratishhThitaa

02-58 yada samharate cayam kurmo ’nganiva sarvasah indriyanindriyarthebhyas tasya prajna pratisthita

yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā Vereinfachte Transkription: yada samharate cayam kurmo ’nganiva sarvasah indriyanindriyarthebhyas tasya prajna pratisthita   iTrans: adaa sa.nharate chaayaM kuurmo.aN^gaaniiva sarvashaH . indriyaaNiindriyaarthe.abhyas tasya praGYaa pratishhThitaa