Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-37 hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ Vereinfachte Transkription: hato va prapsyasi svargam jitva va bhoksyase mahim tasmad uttistha kaunteya yuddhaya krta-niscayah   iTrans: hato vaa praapsyasi svarga.n jitvaa vaa bhokshyase mahiim.h . tasmaaduttishhTha kaunteya yuddhaaya kR^itanishchayaH

02-39 esa te ’bhihita sankhye buddhir yoge tv imam shrinu buddhya yukto yaya partha karma-bandham prahasyasi

eṣā te ’bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi Vereinfachte Transkription: esa te ’bhihita sankhye buddhir yoge tv imam shrinu buddhya yukto yaya partha karma-bandham prahasyasi   iTrans: eshhaa te.abhihitaa saaN^khye buddhiryoge tvimaa.n shR^iNu . bud.hdhyaa yuk{}to yayaa paartha karmabandhaM prahaasyasi

02-48 yoga-sthah kuru karmani sangam tyaktva dhananjaya siddhy-asiddhyoh samo bhutva samatvam yoga ucyate

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate Vereinfachte Transkription: yoga-sthah kuru karmani sangam tyaktva dhananjaya siddhy-asiddhyoh samo bhutva samatvam yoga ucyate   iTrans: yogasthaH kuru karmaaNi saN^ga.n tyak{}tvaa dhana.njaya . sid.hdhyasid.hdhyoH samo bhuutvaa samatva.n yoga uchyate