Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-63 krodhad bhavati sammohah sammohat smriti-vibhramah smriti-bhramsad buddhi-naso buddhi-nasat pranasyati

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati Vereinfachte Transkription: krodhad bhavati sammohah sammohat smriti-vibhramah smriti-bhramsad buddhi-naso buddhi-nasat pranasyati   iTrans: krodhaadbhavati saMmohaH saMmohaatsmR^itivibhramaH . smR^itibhra.nshaad.h buddhinaasho buddhinaashaatpraNashyati

02-70 Devanagari Bhagavad Gita 2. Kapitel 70. Vers

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || २ ७० ||

02-70 apuryamanam acala-pratishtham samudram apah pravishanti yadvat tadvat kama yam pravishanti sarve sa shantim apnoti na kama-kami

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī Vereinfachte Transkription: apuryamanam acala-pratishtham samudram apah pravishanti yadvat tadvat kama yam pravishanti sarve sa shantim apnoti na kama-kami   iTrans: aapuuryamaaNamachalapratishhTha.n samudramaapaH pravishanti yadvat.h . tadvatkaamaa yaM pravishanti sarve sa shaantimaap{}noti na kaamakaamii

02-72 esa brahmi sthitih partha nainam prapya vimuhyati sthitvasyam anta-kale ’pi brahma-nirvanam rcchati

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati Vereinfachte Transkription: esa brahmi sthitih partha nainam prapya vimuhyati sthitvasyam anta-kale ’pi brahma-nirvanam rcchati   iTrans: eshhaa braahmii sthitiH paartha nainaaM praapya vimuhyati . sthitvaasyaamantakaale.api brahmanirvaaNamR^ich{}chhati

02-Abschluss Devanagari Bhagavad Gita 2. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः || २ ||

02-Abschluss

Yogasastre = der Schrift von Yoga. Sri krsnarjunasamvade = der Dialog von Krishna und Arjuna Sankhyayogo = der genannt wird: Sankhya Yoga. Dvitiyo`dhyayah = 2. Kapitel.

03-01 arjuna uvaca jyayasi cet karmanas te mata buddhir janardana tat kim karmani ghore mam niyojayasi keshava

arjuna uvāca jyāyasī cetkarmaṇaste matā buddhirjanārdana tatkiṃ karmaṇi ghore māṃ niyojayasi keśava Vereinfachte Transkription: arjuna uvaca jyayasi cet karmanas te mata buddhir janardana tat kim karmani ghore mam niyojayasi keshava   iTrans: arjuna uvaacha . jyaayasii chetkarmaNaste mataa buddhirjanaardana . tatki.n karmaNi ghore maa.n niyojayasi keshava

03-03 Devanagari Bhagavad Gita 3. Kapitel 3. Vers

श्रीभगवानुवाच | लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || ३ ३ ||