Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

02-24 acchedyo ’yam adahyo ’yam akledyo ’sosya eva ca nityah sarva-gatah sthanur acalo ’yam sanatanah

acchedyo ’yamadāhyo ’yam akledyo ’śoṣya eva ca nityaḥ sarvagataḥ sthāṇur acalo ’yaṃ sanātanaḥ Vereinfachte Transkription: acchedyo ’yam adahyo ’yam akledyo ’sosya eva ca nityah sarva-gatah sthanur acalo ’yam sanatanah   iTrans: ach{}chhedyo.ayamadaahyo.ayam ak{}ledyo.ashoshhya eva cha . nityaH sarvagataH sthaaNur achalo.aya.n sanaatanaH 02-30 Bhagavad Gita Rezitation

02-29 Devanagari Bhagavad Gita 2. Kapitel 29. Vers

आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः | आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित् || २ २९ ||

02-29 ascarya-vat pasyati kascid enam ascarya-vad vadati tathaiva canyah ascarya-vac cainam anyah srnoti srutvapy enam veda na caiva kascit

āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ āścaryavaccainamanyaḥ śṛṇoti śrutvā.apyenaṃ veda na caiva kaścit Vereinfachte Transkription: ascarya-vat pasyati kascid enam ascarya-vad vadati tathaiva canyah ascarya-vac cainam anyah srnoti srutvapy enam veda na caiva kascit   iTrans: aashcharyavatpashyati kashchidenam.h aashcharyavadvadati tathaiva chaanyaH . aashcharyavach{}chainamanyaH shR^iNoti shrutvaa.apyena.n veda na chaiva …

Weiterlesen

02-31 sva-dharmam api caveksya na vikampitum arhasi dharmyad dhi yuddhac chreyo ’nyat kshatriyasya na vidyate

svadharmamapi cāvekṣya na vikampitumarhasi dharmyāddhi yuddhācchreyo ’nyat kṣatriyasya na vidyate Vereinfachte Transkription: sva-dharmam api caveksya na vikampitum arhasi dharmyad dhi yuddhac chreyo ’nyat kshatriyasya na vidyate   iTrans: svadharmamapi chaavekshya na vikampitumarhasi . dharmyaaddhi yuddhaach{}chhreyo.anyat kshatriyasya na vidyate

02-32 yadrcchaya copapannam svarga-dvaram apavrtam sukhinah kshatriyah partha labhante yuddham idrsam

yadṛcchayā copapannaṃ svargadvāramapāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam Vereinfachte Transkription: yadrcchaya copapannam svarga-dvaram apavrtam sukhinah kshatriyah partha labhante yuddham idrsam   iTrans: yadR^ich{}chhayaa chopapanna.n svargadvaaramapaavR^itam.h . sukhinaH kshatriyaaH paartha labhante yuddhamiidR^isham.h

02-33 atha cet tvam imam dharmyam sangramam na karishyasi tatah sva-dharmam kirtim ca hitva papam avapsyasi

atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi Vereinfachte Transkription: atha cet tvam imam dharmyam sangramam na karishyasi tatah sva-dharmam kirtim ca hitva papam avapsyasi   iTrans: atha chettvamimaM dharmya.n sa.ngraama.n na karishhyasi . tataH svadharma.n kiirti.n cha hitvaa paapamavaapsyasi

02-35 bhayad ranad uparatam mamsyante tvam maha-rathah yesham ca tvam bahu-mato bhutva yasyasi laghavam

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam Vereinfachte Transkription: bhayad ranad uparatam mamsyante tvam maha-rathah yesham ca tvam bahu-mato bhutva yasyasi laghavam   iTrans: bhayaadraNaaduparataM ma.nsyante tvaaM mahaarathaaH . yeshhaa.n cha tvaM bahumato bhuutvaa yaasyasi laaghavam.h