Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

01-43 dosair etaih kula-ghnanam varna-sankara-karakaih utsadyante jati-dharmah kula-dharmas ca sasvatah

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ Vereinfachte Transkription: dosair etaih kula-ghnanam varna-sankara-karakaih utsadyante jati-dharmah kula-dharmas ca sasvatah   iTrans: doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ

01-46 yadi mam apratikaram ashastram shastra-panayah dhartarastra rane hanyus tan me kshemataram bhavet

yadi māmapratīkāram aśastraṃ śastrapāṇayaḥ dhārtarāṣṭrā raṇe hanyus tanme kṣemataraṃ bhavet Vereinfachte Transkription: yadi mam apratikaram ashastram shastra-panayah dhartarastra rane hanyus tan me kshemataram bhavet   iTrans: yadi maamapratiikaaram ashastra.n shastrapaaNayaH . dhaartaraashhTraa raNe hanyus tanme kshemataraM bhavet.h

1-47 sanjaya uvaca evam uktvarjunah sankhye rathopastha upavisat visrjya sa-saram capam soka-samvigna-manasah

saṃjaya uvāca evamuktvārjunaḥ saṅkhye rathopastha upāviśat visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ Vereinfachte Transkription: sanjaya uvaca evam uktvarjunah sankhye rathopastha upavisat visrjya sa-saram capam soka-samvigna-manasah   iTrans: sa.njaya uvaacha . evamuk{}tvaarjunaH saN^khye rathopastha upaavishat.h . visR^ijya sashara.n chaapa.n shokasa.nvignamaanasaH

01-Abschluss Kommentar Sukadev

Dieses erste Kapitel endet mit einem bestimmten Vers, der sehr wahrscheinlich ursprünglich nicht aus der Mahabharata stammt, sondern von späteren Übersetzern eingefügt worden ist. Dieser Vers ist die Beschreibung der Bhagavad Gita. Es könnte sein, dass dieser Zusatz zum Schluss von Shankara geschrieben worden ist und …

Weiterlesen

02-01 sanjaya uvaca tam tatha kripayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah

saṃjaya uvāca taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam viṣīdantamidaṃ vākyam uvāca madhusūdanaḥ Vereinfachte Transkription: sanjaya uvaca tam tatha kripayavistam asru-purnakuleksanam visidantam idam vakyam uvaca madhusudanah   iTrans: sa.njaya uvaacha . ta.n tathaa kR^ipayaavishhTam ashrupuurNaakulekshaNam.h . vishhiidantamida.n vaak{}yam uvaacha madhusuudanaH

02-02 sri-bhagavan uvaca kutas tva kasmalam idam visame samupasthitam anarya-justam asvargyam akirti-karam arjuna

śrībhagavānuvāca kutastvā kaśmalamidaṃ viṣame samupasthitam anāryajuṣṭamasvargyam akīrtikaramarjuna Vereinfachte Transkription: sri-bhagavan uvaca kutas tva kasmalam idam visame samupasthitam anarya-justam asvargyam akirti-karam arjuna   iTrans: shriibhagavaanuvaacha kutastvaa kashmalamida.n vishhame samupasthitam.h . anaaryajushhTamasvargyam akiirtikaramarjuna

02-03 klaibyam ma sma gamah partha naitat tvayy upapadyate ksudram hridaya-daurbalyam tyaktvottistha parantapa

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa Vereinfachte Transkription: klaibyam ma sma gamah partha naitat tvayy upapadyate ksudram hridaya-daurbalyam tyaktvottistha parantapa   iTrans: k{}laibyaM maa sma gamaH paartha naitattvayyupapadyate . kshudra.n hR^idayadaurbalya.n tyak{}tvottishhTha para.ntapa

02-04 arjuna uvaca katham bhismam aham sankhye dronam ca madhusudana isubhih pratiyotsyami pujarhav ari-sudana

arjuna uvāca kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana Vereinfachte Transkription: arjuna uvaca katham bhismam aham sankhye dronam ca madhusudana isubhih pratiyotsyami pujarhav ari-sudana   iTrans: arjuna uvaacha . kathaM bhiishhmamaha.n saaN^khye droNa.n cha madhusuudana . ishhubhiH pratiyotsyaami puujaarhaavarisuudana

02-05 Devanagari Bhagavad Gita 2. Kapitel 5. Vers

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके | हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् || २ ५ ||

02-05 gurun ahatva hi mahanubhavan sreyo bhoktum bhaiksyam apiha loke hatvartha-kamams tu gurun ihaiva bhunjiya bhogan rudhira-pradigdhan

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān Vereinfachte Transkription: gurun ahatva hi mahanubhavan sreyo bhoktum bhaiksyam apiha loke hatvartha-kamams tu gurun ihaiva bhunjiya bhogan rudhira-pradigdhan   iTrans: guruunahatvaa hi mahaanubhaavaan.h shreyo bhok{}tuM bhaikshyamapiiha loke . hatvaarthakaamaa.nstu gurunihaiva bhuJN{}jiiya bhogaan.h rudhirapradigdhaan.h

02-06 Devanagari Bhagavad Gita 2. Kapitel 6. Vers

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः | यानेव हत्वा न जिजीविषामः तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || २ ६ ||

02-06 na caitad vidmah kataran no gariyo yad va jayema yadi va no jayeyuh yan eva hatva na jijivisamas te ’vasthitah pramukhe dhartarastrah

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ Vereinfachte Transkription: na caitad vidmah kataran no gariyo yad va jayema yadi va no jayeyuh yan eva hatva na jijivisamas te ’vasthitah pramukhe dhartarastrah   iTrans: na chaitadvidmaH kataranno …

Weiterlesen

02-07 Devanagari Bhagavad Gita 2. Kapitel 7. Vers

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || २ ७ ||

02-07 karpanya-dosopahata-svabhavah prcchami tvam dharma-sammudha-cetah yac chreyah syan niscitam bruhi tan me shishyas te ’ham sadhi mam tvam prapannam

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam Vereinfachte Transkription: karpanya-dosopahata-svabhavah prcchami tvam dharma-sammudha-cetah yac chreyah syan niscitam bruhi tan me shishyas te ’ham sadhi mam tvam prapannam   iTrans: kaarpaNyadoshhopahatasvabhaavaH pR^ich{}chhaami tvaaM dharmasaMmuuDhachetaaH . yach{}chhreyaH syaannishchitaM bruuhi tanme shishhyaste.aha.n shaadhi …

Weiterlesen

02-08 Devanagari Bhagavad Gita 2. Kapitel 8. Vers

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् || २ ८ ||

02-08 na hi prapasyami mamapanudyad yac chokam ucchosanam indriyanam avapya bhumav asapatnam rddham rajyam suranam api cadhipatyam

na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam Vereinfachte Transkription: na hi prapasyami mamapanudyad yac chokam ucchosanam indriyanam avapya bhumav asapatnam rddham rajyam suranam api cadhipatyam   iTrans: na hi prapashyaami mamaapanudyaad.h yach{}chhokamuch{}chhoshhaNamindriyaaNaam.h . avaapya bhuumaavasapat{}namR^iddha.n raajya.n suraaNaamapi chaadhipatyam.h

02-09 sanjaya uvaca evam uktva hrishikesham gudakeshah parantapah na yotsya iti govindam uktva tusnim babhuva ha

saṃjaya uvāca evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha Vereinfachte Transkription: sanjaya uvaca evam uktva hrishikesham gudakeshah parantapah na yotsya iti govindam uktva tusnim babhuva ha   iTrans: sa.njaya uvaacha . evamuk{}tvaa hR^ishhiikesha.n guDaakeshaH para.ntapaH . na yotsya iti govindam uk{}tvaa …

Weiterlesen