Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-21 ami hi tvam sura-sangha vishanti kecid bhitah pranjalayo grnanti svastity uktva maharsi-siddha-sanghah stuvanti tvam stutibhih puskalabhih

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ Vereinfachte Transkription: ami hi tvam sura-sangha vishanti kecid bhitah pranjalayo grnanti svastity uktva maharsi-siddha-sanghah stuvanti tvam stutibhih puskalabhih   iTrans: amii hi tvaa.n surasaN^ghaa vishanti kechidbhiitaaH praaJN{}jalayo gR^iNanti svastiityuk{}tvaa maharshhisiddhasaN^ghaaH stuvanti tvaa.n …

Weiterlesen

11-22 rudraditya vasavo ye ca sadhya visve ’svinau marutas cosmapas ca gandharva-yakshasura-siddha-sangha viksante tvam vismitas caiva sarve

rudrādityā vasavo ye ca sādhyā viśve’śvinau marutaścoṣmapāśca gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve Vereinfachte Transkription: rudraditya vasavo ye ca sadhya visve ’svinau marutas cosmapas ca gandharva-yakshasura-siddha-sangha viksante tvam vismitas caiva sarve   iTrans: rudraadityaa vasavo ye cha saadhyaa vishveshvinau marutashchoshhmapaashcha gandharvayakshaasurasiddhasaN^ghaa viikshante tvaa.n vismitaashchaiva sarve

11-23 rupam mahat te bahu-vaktra-netram maha-baho bahu-bahuru-padam bahudaram bahu-damstra-karalam drishtva lokah pravyathitas tathaham

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham Vereinfachte Transkription: rupam mahat te bahu-vaktra-netram maha-baho bahu-bahuru-padam bahudaram bahu-damstra-karalam drishtva lokah pravyathitas tathaham   iTrans: ruupaM mahatte bahuvak{}tranetra.n mahaabaaho bahubaahuurupaadam.h bahuudaraM bahuda.nshhTraakaraalaM dR^ishh{}Tvaa lokaaH pravyathitaastathaaham.h

11-24 nabhah-sprsam diptam aneka-varnam vyattananam dipta-visala-netram drishtva hi tvam pravyathitantar-atma dhrtim na vindami samam ca visno

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo Vereinfachte Transkription: nabhah-sprsam diptam aneka-varnam vyattananam dipta-visala-netram drishtva hi tvam pravyathitantar-atma dhrtim na vindami samam ca visno   iTrans: nabhaHspR^ishaM diip{}tamanekavarNa.n vyaattaananaM diip{}tavishaalanetram.h dR^ishh{}Tvaa hi tvaaM pravyathitaantaraatmaa dhR^iti.n na vindaami shama.n cha …

Weiterlesen

11-25 damstra-karalani ca te mukhani drishtvaiva kalanala-sannibhani diso na jane na labhe ca sarma prasida devesa jagan-nivasa

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa Vereinfachte Transkription: damstra-karalani ca te mukhani drishtvaiva kalanala-sannibhani diso na jane na labhe ca sarma prasida devesa jagan-nivasa   iTrans: da.nshhTraakaraalaani cha te mukhaani dR^ishh{}Tvaiva kaalaanalasannibhaani disho na jaane na …

Weiterlesen

11-26 ami ca tvam dhritarashtrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tathasau sahasmadiyair api yodha-mukhyaih

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ Vereinfachte Transkription: ami ca tvam dhritarashtrasya putrah sarve sahaivavani-pala-sanghaih bhismo dronah suta-putras tathasau sahasmadiyair api yodha-mukhyaih   iTrans: amii cha tvaa.n dhR^itaraashhTrasya putraaH sarve sahaivaavanipaalasaN^ghaiH bhiishhmo droNaH suutaputrastathaasau sahaasmadiiyairapi yodhamukhyaiH

11-27 vaktrani te tvaramana vishanti damstra-karalani bhayanakani kecid vilagna dasanantaresu sandrsyante curnitair uttamangaih

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ Vereinfachte Transkription: vaktrani te tvaramana vishanti damstra-karalani bhayanakani kecid vilagna dasanantaresu sandrsyante curnitair uttamangaih   iTrans: vak{}traaNi te tvaramaaNaa vishanti da.nshhTraakaraalaani bhayaanakaani kechidvilagnaa dashanaantareshhu sa.ndR^ishyante chuurNitairuttamaaN^gaiH

11-28 yatha nadinam bahavo ’mbu-vegah samudram evabhimukha dravanti tatha tavami nara-loka-vira vishanti vaktrany abhivijvalanti

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti Vereinfachte Transkription: yatha nadinam bahavo ’mbu-vegah samudram evabhimukha dravanti tatha tavami nara-loka-vira vishanti vaktrany abhivijvalanti   iTrans: yathaa nadiinaaM bahavo.ambuvegaaH samudramevaabhimukhaa dravanti tathaa tavaamii naralokaviiraa vishanti vak{}traaNyabhivijvalanti

11-29 yatha pradiptam jvalanam patanga vishanti nasaya samrddha-vegah tathaiva nasaya vishanti lokas tavapi vaktrani samrddha-vegah

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ tathaiva nāśāya viśanti lokāḥ tavāpi vaktrāṇi samṛddhavegāḥ Vereinfachte Transkription: yatha pradiptam jvalanam patanga vishanti nasaya samrddha-vegah tathaiva nasaya vishanti lokas tavapi vaktrani samrddha-vegah   iTrans: yathaa pradiip{}ta.n jvalanaM pataN^gaa vishanti naashaaya samR^iddhavegaaH tathaiva naashaaya vishanti lokaaH tavaapi vak{}traaNi samR^iddhavegaaH

11-30 lelihyase grasamanah samantal lokan samagran vadanair jvaladbhih tejobhir apurya jagat samagram bhasas tavograh pratapanti visno

lelihyase grasamānaḥ samantāt lokānsamagrānvadanairjvaladbhiḥ tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo Vereinfachte Transkription: lelihyase grasamanah samantal lokan samagran vadanair jvaladbhih tejobhir apurya jagat samagram bhasas tavograh pratapanti visno   iTrans: lelihyase grasamaanaH samantaat.h lokaansamagraanvadanairjvaladbhiH tejobhiraapuurya jagatsamagra.n bhaasastavograaH pratapanti vishhNo

11-31 akhyahi me ko bhavan ugra-rupo namo ’stu te deva-vara prasida vijnatum icchami bhavantam adyam na hi prajanami tava pravrttim

ākhyāhi me ko bhavānugrarūpo namo ’stu te devavara prasīda vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim Vereinfachte Transkription: akhyahi me ko bhavan ugra-rupo namo ’stu te deva-vara prasida vijnatum icchami bhavantam adyam na hi prajanami tava pravrttim   iTrans: aakhyaahi me ko bhavaanugraruupo namo.astu te devavara …

Weiterlesen

11-32 sri-bhagavan uvaca kalo ’smi loka-ksaya-krt pravrddho lokan samahartum iha pravrttah rte ’pi tvam na bhavisyanti sarve ye ’vasthitah pratyanikesu yodhah

śrībhagavānuvāca kālo ’smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ ṛte ’pi tvāṃ na bhaviṣyanti sarve ye ’vasthitāḥ pratyanīkeṣu yodhāḥ Vereinfachte Transkription: sri-bhagavan uvaca kalo ’smi loka-ksaya-krt pravrddho lokan samahartum iha pravrttah rte ’pi tvam na bhavisyanti sarve ye ’vasthitah pratyanikesu yodhah   iTrans: shriibhagavaanuvaacha kaalo.asmi lokakshayakR^itpravR^iddho lokaansamaahartumiha pravR^ittaH R^ite.api …

Weiterlesen

11-33 tasmat tvam uttistha yaso labhasva jitva satrun bhunksva rajyam samrddham ma yaivaiti nihatah purvam eva nimitta-matram bhava savya-sacin

tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham mā vyathi nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin Vereinfachte Transkription: tasmat tvam uttistha yaso labhasva jitva satrun bhunksva rajyam samrddham ma yaivaiti nihatah purvam eva nimitta-matram bhava savya-sacin   iTrans: tasmaattvamuttishhTha yasho labhasva jitvaa shatruun.h bhuN^.hkshva raajya.n samR^iddham.h mayaivaite …

Weiterlesen

11-34 dronam ca bhismam ca jayadratham ca karnam tathanyan api yodha-viran maya hatams tvam jahi ma vyathistha yudhyasva jetasi rane sapatnan

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān mayā hatāṃstvaṃ jahi māvyathiṣṭhā yudhyasva jetāsi raṇe sapatnān Vereinfachte Transkription: dronam ca bhismam ca jayadratham ca karnam tathanyan api yodha-viran maya hatams tvam jahi ma vyathistha yudhyasva jetasi rane sapatnan   iTrans: droNa.n cha bhiishhma.n cha jayadratha.n …

Weiterlesen

11-35 sanjaya uvaca etac chrutva vacanam keshavasya kritanjalir vepamanah kiriti namaskritva bhuya evaha krishnam sa-gadgadam bhita-bhitah pranamya

saṃjaya uvāca etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya Vereinfachte Transkription: sanjaya uvaca etac chrutva vacanam keshavasya kritanjalir vepamanah kiriti namaskritva bhuya evaha krishnam sa-gadgadam bhita-bhitah pranamya   iTrans: sa.njaya uvaacha etach{}chhrutvaa vachanaM keshavasya kR^itaaJN{}jalirvepamaanaH kiriiTii namaskR^itvaa bhuuya evaaha kR^ishhNaM sagadgadaM …

Weiterlesen

11-36 arjuna uvaca sthane hrishikesha tava prakirtya jagat prahrsyaty anurajyate ca rakshamsi bhitani diso dravanti sarve namasyanti ca siddha-sanghah

arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ Vereinfachte Transkription: arjuna uvaca sthane hrishikesha tava prakirtya jagat prahrsyaty anurajyate ca rakshamsi bhitani diso dravanti sarve namasyanti ca siddha-sanghah   iTrans: arjuna uvaacha sthaane hR^ishhiikesha tava prakiirtyaa jagatprahR^ishhyatyanurajyate cha …

Weiterlesen

11-37 kasmac ca te na nameran mahatman gariyase brahmano ’py adi-kartre ananta devesa jagan-nivasa tvam aksharam sad-asat tat param yat

kasmācca te na nameranmahātman garīyase brahmaṇo ’pyādikartre ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat Vereinfachte Transkription: kasmac ca te na nameran mahatman gariyase brahmano ’py adi-kartre ananta devesa jagan-nivasa tvam aksharam sad-asat tat param yat   iTrans: kasmaach{}cha te na nameranmahaatman.h gariiyase brahmaNo.apyaadikartre ananta devesha jagannivaasa tvamaksharaM …

Weiterlesen

11-38 tvam adi-devah purushah puranas tvam asya vishvasya param nidhanam vettasi vedyam ca param ca dhama tvaya tatam vishvam ananta-rupa

tvamādidevaḥ puruṣaḥ purāṇaḥ tvamasya viśvasya paraṃ nidhānam vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa Vereinfachte Transkription: tvam adi-devah purushah puranas tvam asya vishvasya param nidhanam vettasi vedyam ca param ca dhama tvaya tatam vishvam ananta-rupa   iTrans: tvamaadidevaH purushhaH puraaNaH tvamasya vishvasya paraM nidhaanam.h …

Weiterlesen

11-39 vayur yamo ’gnir varunah sasankah prajapatis tvam prapitamahas ca namo namas te ’stu sahasra-kritvah punas ca bhuyo ’pi namo namas te

vāyuryamo ’gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca namo namaste ’stu sahasrakṛtvaḥ punaśca bhūyo ’pi namo namaste Vereinfachte Transkription: vayur yamo ’gnir varunah sasankah prajapatis tvam prapitamahas ca namo namas te ’stu sahasra-kritvah punas ca bhuyo ’pi namo namas te   iTrans: vaayuryamo.agnirvaruNaH shashaaN^kaH prajaapatistvaM prapitaamahashcha namo namaste.astu sahasrakR^itvaH …

Weiterlesen

11-40 namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah

namaḥ purastādatha pṛṣṭhataste namo ’stu te sarvata eva sarva anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato ’si sarvaḥ Vereinfachte Transkription: namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah   iTrans: namaH purastaadatha pR^ishhThataste namo.astu te sarvata eva sarva anantaviiryaamitavikramastva.n …

Weiterlesen

11-41 sakheti matva prasabham yad uktam he krishna he yadava he sakheti ajanata mahimanam tavedam maya pramadat pranayena vapi

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vā.api Vereinfachte Transkription: sakheti matva prasabham yad uktam he krishna he yadava he sakheti ajanata mahimanam tavedam maya pramadat pranayena vapi   iTrans: sakheti matvaa prasabhaM yaduk{}taM he kR^ishhNa he yaadava …

Weiterlesen

11-42 yac cavahasartham asat-krto ’si vihara-sayyasana-bhojanesu eko ’tha vapy acyuta tat-samaksham tat ksamaye tvam aham aprameyam

yaccāvahāsārthamasatkṛto ’si vihāraśayyāsanabhojaneṣu eko ’thavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam Vereinfachte Transkription: yac cavahasartham asat-krto ’si vihara-sayyasana-bhojanesu eko ’tha vapy acyuta tat-samaksham tat ksamaye tvam aham aprameyam   iTrans: yach{}chaavahaasaarthamasatkR^ito.asi vihaarashayyaasanabhojaneshhu eko.athavaapyachyuta tatsamaksha.n tatkshaamaye tvaamahamaprameyam.h

11-43 pitasi lokasya caracarasya tvam asya pujyas ca gurur gariyan na tvat-samo ’sty abhyadhikah kuto ’nyo loka-traye ’py apratima-prabhava

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān na tvatsamo ’styabhyadhikaḥ kuto ’nyo lokatraye ’pyapratimaprabhāva Vereinfachte Transkription: pitasi lokasya caracarasya tvam asya pujyas ca gurur gariyan na tvat-samo ’sty abhyadhikah kuto ’nyo loka-traye ’py apratima-prabhava   iTrans: pitaasi lokasya charaacharasya tvamasya puujyashcha gururgariiyaan.h na tvatsamo.astyabhyadhikaH kuto.anyo lokatraye.apyapratimaprabhaava

11-44 tasmat pranamya pranidhaya kayam prasadaye tvam aham isam idyam piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum Vereinfachte Transkription: tasmat pranamya pranidhaya kayam prasadaye tvam aham isam idyam piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum   iTrans: tasmaatpraNamya praNidhaaya kaayaM prasaadaye tvaamahamiishamiiDyam.h . piteva putrasya sakheva sakhyuH priyaH priyaayaarhasi …

Weiterlesen

11-45 adrsta-purvam hrsito ’smi drishtva bhayena ca pravyathitam mano me tad eva me darsaya deva rupam prasida devesa jagan-nivasa

adṛṣṭapūrvaṃ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṃ mano me tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa Vereinfachte Transkription: adrsta-purvam hrsito ’smi drishtva bhayena ca pravyathitam mano me tad eva me darsaya deva rupam prasida devesa jagan-nivasa   iTrans: adR^ishhTapuurva.n hR^ishhito.asmi dR^ishh{}Tvaa bhayena cha pravyathitaM mano …

Weiterlesen

11-46 kiritinam gadinam cakra-hastam icchami tvam drastum aham tathaiva tenaiva rupena catur-bhujena sahasra-baho bhava vishva-murte

kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte Vereinfachte Transkription: kiritinam gadinam cakra-hastam icchami tvam drastum aham tathaiva tenaiva rupena catur-bhujena sahasra-baho bhava vishva-murte   iTrans: kiriiTinaM gadina.n chakrahastaM ich{}chhaami tvaa.n drashhTumahaM tathaiva tenaiva ruupeNa chaturbhujena sahasrabaaho bhava vishvamuurte

11-47 sri-bhagavan uvaca maya prasannena tavarjunedam rupam param darshitam atma-yogat tejo-mayam vishvam anantam adyam yan me tvad anyena na drsta-purvam

śrībhagavānuvāca mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam Vereinfachte Transkription: sri-bhagavan uvaca maya prasannena tavarjunedam rupam param darshitam atma-yogat tejo-mayam vishvam anantam adyam yan me tvad anyena na drsta-purvam   iTrans: shriibhagavaanuvaacha mayaa prasannena tavaarjunedaM ruupaM paraM darshitamaatmayogaat.h tejomayaM vishvamanantamaadya.n yanme …

Weiterlesen

11-48 na veda-yajnadhyayanair na danair na ca kriyabhir na tapobhir ugraih evam-rupah sakya aham nr-loke drastum tvad anyena kuru-pravira

na vedayajñādhyayanairna dānaiḥ na ca kriyābhirna tapobhirugraiḥ evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra Vereinfachte Transkription: na veda-yajnadhyayanair na danair na ca kriyabhir na tapobhir ugraih evam-rupah sakya aham nr-loke drastum tvad anyena kuru-pravira   iTrans: na veda yaGYaadhyayanairna daanaiH na cha kriyaabhirna tapobhirugraiH eva.nruupaH shak{}ya …

Weiterlesen

11-49 ma te vyatha ma ca vimudha-bhavo drishtva rupam ghoram idrn mamedam vyapeta-bhih prita-manah punas tvam tad eva me rupam idam prapasya

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya Vereinfachte Transkription: ma te vyatha ma ca vimudha-bhavo drishtva rupam ghoram idrn mamedam vyapeta-bhih prita-manah punas tvam tad eva me rupam idam prapasya   iTrans: maa te vyathaa maa cha …

Weiterlesen

11-50 sanjaya uvaca ity arjunam vasudevas tathoktva svakam rupam darsayam asa bhuyah asvasayam asa ca bhitam enam bhutva punah saumya-vapur mahatma

saṃjaya uvāca ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā Vereinfachte Transkription: sanjaya uvaca ity arjunam vasudevas tathoktva svakam rupam darsayam asa bhuyah asvasayam asa ca bhitam enam bhutva punah saumya-vapur mahatma   iTrans: sa.njaya uvaacha ityarjunaM vaasudevastathok{}tvaa svakaM ruupaM darshayaamaasa bhuuyaH …

Weiterlesen

11-51 arjuna uvaca drstvedam manusam rupam tava saumyam janardana idanim asmi samvrttah sa-cetah prakritim gatah

arjuna uvāca dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ Vereinfachte Transkription: arjuna uvaca drstvedam manusam rupam tava saumyam janardana idanim asmi samvrttah sa-cetah prakritim gatah   iTrans: arjuna uvaacha dR^ishh{}TvedaM maanushhaM ruupaM tava saumya.n janaardana idaaniimasmi sa.nvR^ittaH sachetaaH prakR^iti.n gataH

11-52 sri-bhagavan uvaca su-durdarsham idam rupam drstavan asi yan mama deva apy asya rupasya nityam darshana-kanksinah

śrībhagavānuvāca sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ Vereinfachte Transkription: sri-bhagavan uvaca su-durdarsham idam rupam drstavan asi yan mama deva apy asya rupasya nityam darshana-kanksinah   iTrans: shriibhagavaanuvaacha sudurdarshamidaM ruupaM dR^ishh{}Tvaanasi yanmama devaa apyasya ruupasya nitya.n darshanakaaN^kshiNaH

11-54 bhaktya tv ananyaya sakya aham evam-vidho ’rjuna jnatum drastum ca tattvena pravestum ca parantapa

bhaktyā tvananyayā śakya ahamevaṃvidho  ’rjuna jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa Vereinfachte Transkription: bhaktya tv ananyaya sakya aham evam-vidho ’rjuna jnatum drastum ca tattvena pravestum ca parantapa   iTrans: bhak{}tyaa tvananyayaa shak{}ya ahameva.nvidho.arjuna . GYaatuM drashhTu.n cha tatvena praveshhTu.n cha para.ntapa

11-Abschluss OM tatsaditi srimad bhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrshnarjunasamvade vishvarupadarshanayogo namaikadasho ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrshnarjunasamvade vishvarupadarshanayogo namaikadasho ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade vishvaruupadarshanayogo naamaikaadasho.adhyaayaH

12-01 arjuna uvaca evam satata-yukta ye bhaktas tvam paryupasate ye capy aksharam avyaktam tesham ke yoga-vittamah

arjuna uvāca evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ Vereinfachte Transkription: arjuna uvaca evam satata-yukta ye bhaktas tvam paryupasate ye capy aksharam avyaktam tesham ke yoga-vittamah   iTrans: arjuna uvaacha evaM satatayuk{}taa ye bhak{}taastvaaM paryupaasate ye chaapyaksharamavyak{}taM teshhaa.n ke yogavittamaaH

12-02 sri-bhagavan uvaca mayy avesya mano ye mam nitya-yukta upasate shraddhaya parayopetas te me yuktatama matah

śrībhagavānuvāca mayyāveśya mano ye māṃ nityayuktā upāsate śraddhayā parayopetāḥ te me yuktatamā matāḥ Vereinfachte Transkription: sri-bhagavan uvaca mayy avesya mano ye mam nitya-yukta upasate shraddhaya parayopetas te me yuktatama matah   iTrans: shriibhagavaanuvaacha mayyaaveshya mano ye maaM nityayuk{}taa upaasate shraddhayaa parayopetaaH te me yuk{}tatamaa mataaH