Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-32 sri-bhagavan uvaca kalo ’smi loka-ksaya-krt pravrddho lokan samahartum iha pravrttah rte ’pi tvam na bhavisyanti sarve ye ’vasthitah pratyanikesu yodhah

śrībhagavānuvāca
kālo ’smi lokakṣayakṛtpravṛddho
lokānsamāhartumiha pravṛttaḥ
ṛte ’pi tvāṃ na bhaviṣyanti sarve
ye ’vasthitāḥ pratyanīkeṣu yodhāḥ

Play

Vereinfachte Transkription:

sri-bhagavan uvaca
kalo ’smi loka-ksaya-krt pravrddho
lokan samahartum iha pravrttah
rte ’pi tvam na bhavisyanti sarve
ye ’vasthitah pratyanikesu yodhah

 

iTrans:

shriibhagavaanuvaacha
kaalo.asmi lokakshayakR^itpravR^iddho
lokaansamaahartumiha pravR^ittaH
R^ite.api tvaa.n na bhavishhyanti sarve
ye.avasthitaaH pratyaniikeshhu yodhaaH