Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

08-09 kavim puranam anusasitaram anor aniyamsam anusmared yah sarvasya dhataram acintya-rupam aditya-varnam tamasah parastat

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt Vereinfachte Transkription: kavim puranam anusasitaram anor aniyamsam anusmared yah sarvasya dhataram acintya-rupam aditya-varnam tamasah parastat   iTrans: kaviM puraaNamanushaasitaaraM aNoraNiiya.nsamanusmaredyaH . sarvasya dhaataaramachintyaruupaM aadityavarNaM tamasaH parastaat.h

08-10 prayana-kale manasacalena bhaktya yukto yoga-balena caiva bhruvor madhye pranam avesya samyak sa tam param purusham upaiti divyam

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam Vereinfachte Transkription: prayana-kale manasacalena bhaktya yukto yoga-balena caiva bhruvor madhye pranam avesya samyak sa tam param purusham upaiti divyam   iTrans: prayaaNakaale manasaa.achalena bhak{}tyaa yuk{}to yogabalena chaiva bhruvormadhye praaNamaaveshya samyak.h sa taM …

Weiterlesen

08-11 yad aksharam veda-vido vadanti vishanti yad yatayo vita-ragah yad icchanto brahmacaryam caranti tat te padam sangrahena pravaksye

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye Vereinfachte Transkription: yad aksharam veda-vido vadanti vishanti yad yatayo vita-ragah yad icchanto brahmacaryam caranti tat te padam sangrahena pravaksye   iTrans: yadaksharaM vedavido vadanti vishanti yadyatayo viitaraagaaH yadich{}chhanto brahmacharya.n charanti tatte padaM sa.ngraheNa …

Weiterlesen

08-12 sarva-dvarani samyamya mano hridi nirudhya ca murdhny adhayatmanah pranam asthito yoga-dharanam

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām Vereinfachte Transkription: sarva-dvarani samyamya mano hridi nirudhya ca murdhny adhayatmanah pranam asthito yoga-dharanam   iTrans: sarvadvaaraaNi sa.nyamya mano hR^idi nirudhya cha . muu{dh{}nyaa}.rdhaayaatmanaH praaNamaasthito yogadhaaraNaam.h

08-18 avyaktad vyaktayah sarvah prabhavanty ahar-agame ratry-agame praliyante tatraivavyakta-samjnake

avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame rātryāgame pralīyante tatraivāvyaktasaṃjñake Vereinfachte Transkription: avyaktad vyaktayah sarvah prabhavanty ahar-agame ratry-agame praliyante tatraivavyakta-samjnake   iTrans: avyak{}taad.h vyak{}tayaH sarvaaH prabhavantyaharaagame raatr{}yaagame praliiyante tatraivaavyak{}tasa.nGYake

08-19 bhuta-gramah sa evayam bhutva bhutva praliyate ratry-agame ’vasah partha prabhavaty ahar-agame

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate rātryāgame ’vaśaḥ pārtha prabhavatyaharāgame Vereinfachte Transkription: bhuta-gramah sa evayam bhutva bhutva praliyate ratry-agame ’vasah partha prabhavaty ahar-agame   iTrans: bhuutagraamaH sa evaayaM bhuutvaa bhuutvaa praliiyate raatr{}yaagame.avashaH paartha prabhavatyaharaagame

08-20 paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanah yah sa sarveshu bhutesu nasyatsu na vinasyati

parastasmāttu bhāvo ’nyo ’vyakto ’vyaktātsanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati Vereinfachte Transkription: paras tasmat tu bhavo ’nyo ’vyakto ’vyaktat sanatanah yah sa sarveshu bhutesu nasyatsu na vinasyati   iTrans: parastasmaattu bhaavo.anyo.avyak{}to.avyak{}taatsanaatanaH . yaH sa sarveshhu bhuuteshhu nashyatsu na vinashyati

08-21 avyakto ’kshara ity uktas tam ahuh paramam gatim yam prapya na nivartante tad dhama paramam mama

avyakto ’kṣara ityuktas tamāhuḥ paramāṃ gatim yaṃ prāpya na nivartante taddhāma paramaṃ mama Vereinfachte Transkription: avyakto ’kshara ity uktas tam ahuh paramam gatim yam prapya na nivartante tad dhama paramam mama     iTrans: avyak{}to.akshara ityuk{}tastamaahuH paramaa.n gatim.h yaM praapya na nivartante taddhaama paramaM mama

08-22 purushah sa parah partha bhaktya labhyas tv ananyaya yasyantah-sthani bhutani yena sarvam idam tatam

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam Vereinfachte Transkription: purushah sa parah partha bhaktya labhyas tv ananyaya yasyantah-sthani bhutani yena sarvam idam tatam   iTrans: purushhaH sa paraH paartha bhak{}tyaa labhyastvananyayaa yasyaantaHsthaani bhuutaani yena sarvamidaM tatam.h

08-23 yatra kale tv anavrttim avrttim caiva yoginah prayata yanti tam kalam vaksyami bharatarsabha

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha Vereinfachte Transkription: yatra kale tv anavrttim avrttim caiva yoginah prayata yanti tam kalam vaksyami bharatarsabha   iTrans: yatra kaale tvanaavR^ittimaavR^itti.n chaiva yoginaH prayaataa yaanti taM kaalaM vakshyaami bharatarshhabha

08-24 agnir jyotir ahah suklah san-masa uttarayanam tatra prayata gacchanti brahma brahma-vido janah

agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam tatra prayātā gacchanti brahma brahmavido janāḥ Vereinfachte Transkription: agnir jyotir ahah suklah san-masa uttarayanam tatra prayata gacchanti brahma brahma-vido janah     iTrans: agnirjyotirahaH shuk{}laH shhaNmaasaa uttaraayaNam.h tatra prayaataa gach{}chhanti brahma brahmavido janaaH

08-25 dhumo ratris tatha krishnah san-masa daksinayanam tatra candramasam jyotir yogi prapya nivartate

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam tatra cāndramasaṃ jyotiryogī prāpya nivartate Vereinfachte Transkription: dhumo ratris tatha krishnah san-masa daksinayanam tatra candramasam jyotir yogi prapya nivartate     iTrans: dhuumo raatristathaa kR^ishhNaH shhaNmaasaa dakshiNaayanam.h tatra chaandramasa.n jyotiryogii praapya nivartate

08-28 vedesu yajnesu tapahsu caiva danesu yat punya-phalam pradistam atyeti tat sarvam idam viditva yogi param sthanam upaiti cadyam

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam Vereinfachte Transkription: vedesu yajnesu tapahsu caiva danesu yat punya-phalam pradistam atyeti tat sarvam idam viditva yogi param sthanam upaiti cadyam     iTrans: vedeshhu yaGYeshhu tapaHsu chaiva daaneshhu yatpuNyaphalaM pradishhTam.h . atyeti …

Weiterlesen

08-Abschluss OM tat sat iti srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade aksara brahma yogo namastamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo ’dhyāyaḥ Vereinfachte Transkription: OM tat sat iti srimad bhagavadgitasupanisatsu brahma vidyayam yogasastre srikrsnarjuna samvade aksara brahma yogo namastamo ’dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade aksharabrahmayogo naamaashhTamo.adhyaayaH

09-01 sri-bhagavan uvaca idam tu te guhyatamam pravaksyamy anasuyave jnanam vijnana-sahitam yaj jnatva moksyase ’subhat

śrībhagavānuvāca idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase ’śubhāt Vereinfachte Transkription: sri-bhagavan uvaca idam tu te guhyatamam pravaksyamy anasuyave jnanam vijnana-sahitam yaj jnatva moksyase ’subhat     iTrans: shriibhagavaanuvaacha idaM tu te guhyatamaM pravakshyaamyanasuuyave GYaanaM viGYaanasahitaM yajGYaatvaa mokshyase.ashubhaat.h

09-05 na ca mat-sthani bhutani pasya me yogam aishvaram bhuta-bhrn na ca bhuta-stho mamatma bhuta-bhavanah

na ca matsthāni bhūtāni paśya me yogamaiśvaram bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ Vereinfachte Transkription: na ca mat-sthani bhutani pasya me yogam aishvaram bhuta-bhrn na ca bhuta-stho mamatma bhuta-bhavanah   iTrans: na cha matsthaani bhuutaani pashya me yogamaishvaram.h bhuutabhR^inna cha bhuutastho mamaatmaa bhuutabhaavanaH

09-08 prakritim svam avastabhya visrijami punah punah bhuta-gramam imam krtsnam avasam prakriter vasat

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ bhūtagrāmamimaṃ kṛtsnam avaśaṃ prakṛtervaśāt Vereinfachte Transkription: prakritim svam avastabhya visrijami punah punah bhuta-gramam imam krtsnam avasam prakriter vasat   iTrans: prakR^iti.n svaamavashhTabhya visR^ijaami punaH punaH bhuutagraamamimaM kR^its{}nam avashaM prakR^itervashaat.h

09-12 moghasa mogha-karmano mogha-jnana vicetasah rakshasim asurim caiva prakritim mohinim sritah

moghāśā moghakarmāṇo moghajñānā vicetasaḥ rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ Vereinfachte Transkription: moghasa mogha-karmano mogha-jnana vicetasah rakshasim asurim caiva prakritim mohinim sritah   iTrans: moghaashaa moghakarmaaNo moghaGYaanaa vichetasaH raakshasiimaasurii.n chaiva prakR^itiM mohinii.n shritaaH

09-13 mahatmanas tu mam partha daivim prakritim asritah bhajanty ananya-manaso jnatva bhutadim avyayam

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ bhajantyananyamanaso jñātvā bhūtādimavyayam Vereinfachte Transkription: mahatmanas tu mam partha daivim prakritim asritah bhajanty ananya-manaso jnatva bhutadim avyayam   iTrans: mahaatmaanastu maaM paartha daiviiM prakR^itimaashritaaH bhajantyananyamanaso GYaatvaa bhuutaadimavyayam.h

09-14 satatam kirtayanto mam yatantas ca drdha-vratah namasyantas ca mam bhaktya nitya-yukta upasate

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ namasyantaśca māṃ bhaktyā nityayuktā upāsate Vereinfachte Transkription: satatam kirtayanto mam yatantas ca drdha-vratah namasyantas ca mam bhaktya nitya-yukta upasate   iTrans: satataM kiirtayanto maa.n yatantashcha dR^iDhavrataaH namasyantashcha maaM bhak{}tyaa nityayuk{}taa upaasate

09-18 gatir bharta prabhuh saksi nivasah saranam suhrt prabhavah pralayah sthanam nidhanam bijam avyayam

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam Vereinfachte Transkription: gatir bharta prabhuh saksi nivasah saranam suhrt prabhavah pralayah sthanam nidhanam bijam avyayam   iTrans: gatirbhartaa prabhuH saakshii nivaasaH sharaNa.n suhR^it.h prabhavaH pralayaH sthaanaM nidhaanaM biijamavyayam.h