Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

14-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade gunatrayavibhagayogo nama caturdaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade gunatrayavibhagayogo nama caturdaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade guNatrayavibhaagayogo naama chaturdasho.adhyaayaH

15-01 sri-bhagavan uvaca urdhva-mulam adhah-sakham ashvattham prahur avyayam chandamsi yasya parnani yas tam veda sa veda-vit

śrībhagavānuvāca ūrdhvamūlamadhaḥśākham aśvatthaṃ prāhuravyayam chandāṃsi yasya parṇāni yastaṃ veda sa vedavit Vereinfachte Transkription: sri-bhagavan uvaca urdhva-mulam adhah-sakham ashvattham prahur avyayam chandamsi yasya parnani yas tam veda sa veda-vit   iTrans: shriibhagavaanuvaacha uurdhvamuulamadhaHshaakham ashvatthaM praahuravyayam.h chhandaa.nsi yasya parNaani yasta.n veda sa vedavit.h

15-02 adhas cordhvam prasrtas tasya sakha guna-pravrddha visaya-pravalah adhas ca mulany anusantatani karmanubandhini manushya-loke

adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke Vereinfachte Transkription: adhas cordhvam prasrtas tasya sakha guna-pravrddha visaya-pravalah adhas ca mulany anusantatani karmanubandhini manushya-loke   iTrans: adhashchordhvaM prasR^itaastasya shaakhaa guNapravR^iddhaa vishhayapravaalaaH adhashcha muulaanyanusa.ntataani karmaanubandhiini manushhyaloke

15-03 na rupam asyeha tathopalabhyate nanto na cadir na ca sampratishtha ashvattham enam su-virudha-mulam asanga-sastrena drdhena chittva

na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā Vereinfachte Transkription: na rupam asyeha tathopalabhyate nanto na cadir na ca sampratishtha ashvattham enam su-virudha-mulam asanga-sastrena drdhena chittva   iTrans: na ruupamasyeha tathopalabhyate naanto na chaadirna cha saMpratishhThaa ashvatthamenaM suviruuDhamuulaM asaN^gashastreNa dR^iDhena chhittvaa

15-04 tatah padam tat parimargitavyam yasmin gata na nivartanti bhuyah tam eva cadyam purusham prapadye yatah pravrttih prasrta purani

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī Vereinfachte Transkription: tatah padam tat parimargitavyam yasmin gata na nivartanti bhuyah tam eva cadyam purusham prapadye yatah pravrttih prasrta purani   iTrans: tataH padaM tatparimaargitavyaM yasmingataa na nivartanti bhuuyaH tameva chaadyaM …

Weiterlesen

15-05 nirmana-moha jita-sanga-dosa adhyatma-nitya vinivrtta-kamah dvandvair vimuktah sukha-duhkha-samjnair gacchanty amudhah padam avyayam tat

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ dvandvairvimuktāḥ sukhaduḥkhasaṃjñaiḥ gacchantyamūḍhāḥ padamavyayaṃ tat Vereinfachte Transkription: nirmana-moha jita-sanga-dosa adhyatma-nitya vinivrtta-kamah dvandvair vimuktah sukha-duhkha-samjnair gacchanty amudhah padam avyayam tat   iTrans: nirmaanamohaa jitasaN^gadoshhaa adhyaatmanityaa vinivR^ittakaamaaH dvandvairvimuk{}taaH sukhaduHkhasa.nGYaiH gach{}chhantyamuuDhaaH padamavyayaM tat.h

15-10 utkramantam sthitam vapi bhunjanam va gunanvitam vimudha nanupasyanti pasyanti jnana-caksusah

utkrāmantaṃ sthitaṃ vā.api bhuṃjānaṃ vā guṇānvitam vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ Vereinfachte Transkription: utkramantam sthitam vapi bhunjanam va gunanvitam vimudha nanupasyanti pasyanti jnana-caksusah   iTrans: utkraamantaM sthitaM vaa.api bhu.njaanaM vaa guNaanvitam.h vimuuDhaa naanupashyanti pashyanti GYaanachakshushhaH

15-11 yatanto yoginas cainam pasyanty atmany avasthitam yatanto ’py akritatmano nainam pasyanty acetasah

yatanto yoginaścainaṃ paśyantyātmanyavasthitam yatanto ’pyakṛtātmāno nainaṃ paśyaṃtyacetasaḥ Vereinfachte Transkription: yatanto yoginas cainam pasyanty atmany avasthitam yatanto ’py akritatmano nainam pasyanty acetasah   iTrans: yatanto yoginashchainaM pashyantyaatmanyavasthitam.h yatanto.apyakR^itaatmaano nainaM pashya.ntyachetasaH

15-15 sarvasya caham hridi sannivisto mattah smritir jnanam apohanam ca vedais ca sarvair aham eva vedyo vedanta-krd veda-vid eva caham

sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanaṃca vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham Vereinfachte Transkription: sarvasya caham hridi sannivisto mattah smritir jnanam apohanam ca vedais ca sarvair aham eva vedyo vedanta-krd veda-vid eva caham   iTrans: sarvasya chaahaM hR^idi sannivishhTo mattaH smR^itirGYaanamapohana.ncha vedaishcha sarvairahameva vedyo vedaantakR^idvedavideva chaaham.h

15-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade purusottamayogo nama pamcadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde puruṣottamayogo nāma paṃcadaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjuna samvade purusottamayogo nama pamcadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjuna sa.nvaade purushhottamayogo naama pa.nchadasho.adhyaayaH

16-01 sri-bhagavan uvaca abhayam sattva-samsuddhir jnana-yoga-vyavasthitih danam damas ca yajnas ca svadhyayas tapa arjavam

śrībhagavānuvāca abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam Vereinfachte Transkription: sri-bhagavan uvaca abhayam sattva-samsuddhir jnana-yoga-vyavasthitih danam damas ca yajnas ca svadhyayas tapa arjavam   iTrans: shriibhagavaanuvaacha abhayaM sattvasa.nshuddhir GYaanayogavyavasthitiH daanaM damashcha yaGYashcha svaadhyaayastapa aarjavam.h

16-09 etam drstim avastabhya nastatmano ’lpa-buddhayah prabhavanty ugra-karmanah ksayaya jagato ’hitah

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno ’lpabuddhayaḥ prabhavantyugrakarmāṇaḥ kṣayāya jagato ’hitāḥ Vereinfachte Transkription: etam drstim avastabhya nastatmano ’lpa-buddhayah prabhavanty ugra-karmanah ksayaya jagato ’hitah   iTrans: etaa.n dR^ishhTimavashhTabhya nashhTaatmaano.al{}pabuddhayaH prabhavantyugrakarmaaNaH kshayaaya jagato.ahitaaH

16-10 kamam asritya duspuram dambha-mana-madanvitah mohad grhitvasad-grahan pravartante ’suci-vratah

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ mohādgṛhītvāsadgrāhān pravartante ’śucivratāḥ Vereinfachte Transkription: kamam asritya duspuram dambha-mana-madanvitah mohad grhitvasad-grahan pravartante ’suci-vratah   iTrans: kaamamaashritya dushhpuuraM dambhamaanamadaanvitaaH mohaad.hgR^ihiitvaasad.hgraahaan pravartante.ashuchivrataaH

16-18 ahankaram balam darpam kamam krodham ca samsritah mam atma-para-dehesu pradvisanto ’bhyasuyakah

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ māmātmaparadeheṣu pradviṣanto ’bhyasūyakāḥ Vereinfachte Transkription: ahankaram balam darpam kamam krodham ca samsritah mam atma-para-dehesu pradvisanto ’bhyasuyakah   iTrans: aha.nkaaraM balaM darpa.n kaamaM krodha.n cha sa.nshritaaH maamaatmaparadeheshhu pradvishhanto.abhyasuuyakaaH