Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-45 sve sve karmany abhiratah samsiddhim labhate narah sva-karma-niratah siddhim yatha vindati tac chrnu

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu Vereinfachte Transkription: sve sve karmany abhiratah samsiddhim labhate narah sva-karma-niratah siddhim yatha vindati tac chrnu   iTrans: sve sve karmaNyabhirataH sa.nsiddhi.n labhate naraH svakarmanirataH siddhi.n yathaa vindati tach{}chhR^iNu  

18-46 yatah pravrttir bhutanam yena sarvam idam tatam sva-karmana tam abhyarcya siddhim vindati manavah

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ Vereinfachte Transkription: yatah pravrttir bhutanam yena sarvam idam tatam sva-karmana tam abhyarcya siddhim vindati manavah   iTrans: yataH pravR^ittirbhuutaanaa.n yena sarvamidaM tatam.h svakarmaNaa tamabhyarchya siddhi.n vindati maanavaH  

18-47 sreyan sva-dharmo vigunah para-dharmat sv-anusthitat svabhava-niyatam karma kurvan napnoti kilbisam

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam Vereinfachte Transkription: sreyan sva-dharmo vigunah para-dharmat sv-anusthitat svabhava-niyatam karma kurvan napnoti kilbisam   iTrans: shreyaansvadharmo viguNaH paradharmaatsvanushhThitaat.h svabhaavaniyataM karma kurvannaap{}noti kilbishham.h  

18-51 buddhya vishuddhaya yukto dhrtyatmanam niyamya ca shabdadin visayams tyaktva raga-dvesau vyudasya ca

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca Vereinfachte Transkription: buddhya vishuddhaya yukto dhrtyatmanam niyamya ca shabdadin visayams tyaktva raga-dvesau vyudasya ca   iTrans: bud.hdhyaa vishuddhayaa yuk{}to dhR^ityaatmaanaM niyamya cha shabdaadiinvishhayaa.nstyak{}tvaa raagadveshhau vyudasya cha  

18-54 brahma-bhutah prasannatma na socati na kanksati samah sarveshu bhutesu mad-bhaktim labhate param

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām Vereinfachte Transkription: brahma-bhutah prasannatma na socati na kanksati samah sarveshu bhutesu mad-bhaktim labhate param   iTrans: brahmabhuutaH prasannaatmaa na shochati na kaaN^kshati samaH sarveshhu bhuuteshhu madbhak{}ti.n labhate paraam.h  

18-60 svabhava-jena kaunteya nibaddhah svena karmana kartum necchasi yan mohat karishyasy avaso ’pi tat

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā kartuṃ necchasi yanmohāt kariṣyasyavaśo ’pi tat Vereinfachte Transkription: svabhava-jena kaunteya nibaddhah svena karmana kartum necchasi yan mohat karishyasy avaso ’pi tat   iTrans: svabhaavajena kaunteya nibaddhaH svena karmaNaa kartuM nech{}chhasi yanmohaat karishhyasyavash opi tat.h  

18-61 ishvarah sarva-bhutanam hrd-dese ’rjuna tishthati bhramayan sarva-bhutani yantrarudhani mayaya

īśvaraḥ sarvabhūtānāṃ hṛddeśe ’rjuna tiṣṭhati bhrāmayansarvabhūtāni yantrārūḍhāni māyayā Vereinfachte Transkription: ishvarah sarva-bhutanam hrd-dese ’rjuna tishthati bhramayan sarva-bhutani yantrarudhani mayaya   iTrans: iishvaraH sarvabhuutaanaa.n hR^iddeshe.arjuna tishhThati bhraamayansarvabhuutaani yantraaruuDhaani maayayaa  

18-62 tam eva saranam gaccha sarva-bhavena bharata tat-prasadat param shantim sthanam prapsyasi sasvatam

tameva śaraṇaṃ gaccha sarvabhāvena bhārata tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam Vereinfachte Transkription: tam eva saranam gaccha sarva-bhavena bharata tat-prasadat param shantim sthanam prapsyasi sasvatam   iTrans: tameva sharaNaM gach{}chha sarvabhaavena bhaarata tatprasaadaatparaaM shaantiM sthaanaM praapsyasi shaashvatam.h  

18-64 sarva-guhyatamam bhuyah shrinu me paramam vacah isto ’si me drdham iti tato vaksyami te hitam

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ iṣṭo ’si me dṛḍhamiti tato vakṣyāmi te hitam Vereinfachte Transkription: sarva-guhyatamam bhuyah shrinu me paramam vacah isto ’si me drdham iti tato vaksyami te hitam   iTrans: sarvaguhyatamaM bhuuyaH shR^iNu me paramaM vachaH ishhTo.asi me dR^iDhamiti tato vakshyaami te hitam.h …

Weiterlesen

18-68 ya idam paramam guhyam mad-bhaktesv abhidhasyati bhaktim mayi param kritva mam evaishyaty asamsayah

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ Vereinfachte Transkription: ya idam paramam guhyam mad-bhaktesv abhidhasyati bhaktim mayi param kritva mam evaishyaty asamsayah   iTrans: ya idaM paramaM guhyaM madbhak{}teshhvabhidhaasyati bhak{}tiM mayi paraaM kR^itvaa maamevaishhyatyasa.nshayaH  

18-71 shraddhavan anasuyas ca shrinuyad api yo narah so ’pi muktah subhal lokan prapnuyat punya-karmanam

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ so ’pi muktaḥ śubhā.Nllokān prāpnuyātpuṇyakarmaṇām Vereinfachte Transkription: shraddhavan anasuyas ca shrinuyad api yo narah so ’pi muktah subhal lokan prapnuyat punya-karmanam   iTrans: shraddhaavaananasuuyashcha shR^iNuyaadapi yo naraH so.api muk{}taH shubhaa.Nl{}lokaan praap{}nuyaatpuNyakarmaNaam.h  

18-73 arjuna uvaca nasto mohah smritir labdha tvat-prasadan mayacyuta sthito ’smi gata-sandehah karisye vacanam tava

arjuna uvāca naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayā.acyuta sthito ’smi gatasaṃdehaḥ kariṣye vacanaṃ tava Vereinfachte Transkription: arjuna uvaca nasto mohah smritir labdha tvat-prasadan mayacyuta sthito ’smi gata-sandehah karisye vacanam tava   iTrans: arjuna uvaacha nashhTo mohaH smR^itirlabdhaa tvatprasaadaanmayaa.achyuta sthito.asmi gatasa.ndehaH karishhye vachanaM tava  

18-74 sanjaya uvaca ity aham vasudevasya parthasya ca mahatmanah samvadam imam asrausam adbhutam roma-harsanam

saṃjaya uvāca ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ saṃvādamimamaśrauṣam adbhutaṃ romaharṣaṇam Vereinfachte Transkription: sanjaya uvaca ity aham vasudevasya parthasya ca mahatmanah samvadam imam asrausam adbhutam roma-harsanam   iTrans: sa.njaya uvaacha ityahaM vaasudevasya paarthasya cha mahaatmanaH sa.nvaadamimamashraushham adbhutaM romaharshhaNam.h  

18-75 vyasa-prasadac chrutavan etad guhyam aham param yogam yogeshvarat krishnat sakshat kathayatah svayam

vyāsaprasādācchrutavān etadguhyamahaṃ param yogaṃ yogeśvarātkṛṣṇāt sākṣātkathayataḥ svayam Vereinfachte Transkription: vyasa-prasadac chrutavan etad guhyam aham param yogam yogeshvarat krishnat sakshat kathayatah svayam   iTrans: vyaasaprasaadaach{}chhrutavaan etadguhyamahaM param.h yogaM yogeshvaraatkR^ishhNaat saakshaatkathayataH svayam.h  

18-76 rajan samsmrtya samsmrtya samvadam imam adbhutam keshavarjunayoh punyam hrsyami ca muhur muhuh

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ Vereinfachte Transkription: rajan samsmrtya samsmrtya samvadam imam adbhutam keshavarjunayoh punyam hrsyami ca muhur muhuh   iTrans: raajansa.nsmR^itya sa.nsmR^itya sa.nvaadamimamadbhutam.h keshavaarjunayoH puNyaM hR^ishhyaami cha muhurmuhuH  

18-77 tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ Vereinfachte Transkription: tac ca samsmrtya samsmrtya rupam aty-adbhutam hareh vismayo me mahan rajan hrsyami ca punah punah   iTrans: tach{}cha sa.nsmR^itya sa.nsmR^itya ruupamatyadbhutaM hareH vismayo me mahaan{}raajan hR^ishhyaami cha punaH punaH  

18-78 yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ tatra śrīrvijayo bhūtir dhruvā nītirmatirmama Vereinfachte Transkription: yatra yogeshvarah krsno yatra partho dhanur-dharah tatra srir vijayo bhutir dhruva nitir matir mama   iTrans: yatra yogeshvaraH kR^ishhNo yatra paartho dhanurdharaH tatra shriirvijayo bhuutir dhruvaa niitirmatirmama  

18-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade moksasamnyasayogo nama astadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade mokshasa.nnyaasayogo naama ashhTaadasho.adhyaayaH