Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

18-08 duhkham ity eva yat karma kaya-klesa-bhayat tyajet sa kritva rajasam tyagam naiva tyaga-phalam labhet

duḥkhamityeva yatkarma kāyakleśabhayāttyajet sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet Vereinfachte Transkription: duhkham ity eva yat karma kaya-klesa-bhayat tyajet sa kritva rajasam tyagam naiva tyaga-phalam labhet   iTrans: duHkhamityeva yatkarma kaayak{}leshabhayaattyajet.h sa kR^itvaa raajasaM tyaagaM naiva tyaagaphalaM labhet.h

18-09 karyam ity eva yat karma niyatam kriyate ’rjuna sangam tyaktva phalam caiva sa tyagah sattviko matah

kāryamityeva yatkarma niyataṃ kriyate ’rjuna saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ Vereinfachte Transkription: karyam ity eva yat karma niyatam kriyate ’rjuna sangam tyaktva phalam caiva sa tyagah sattviko matah   iTrans: kaaryamityeva yatkarma niyataM kriyate.arjuna saN^ga.n tyak{}tvaa phala.n chaiva sa tyaagaH saattviko mataH

18-11 na hi deha-bhrta sakyam tyaktum karmany asesatah yas tu karma-phala-tyagi sa tyagity abhidhiyate

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ yastu karmaphalatyāgī sa tyāgītyabhidhīyate Vereinfachte Transkription: na hi deha-bhrta sakyam tyaktum karmany asesatah yas tu karma-phala-tyagi sa tyagity abhidhiyate   iTrans: na hi dehabhR^itaa shak{}ya.n tyak{}tuM karmaaNyasheshhataH yastu karmaphalatyaagii sa tyaagiityabhidhiiyate  

18-12 anistam istam misram ca tri-vidham karmanah phalam bhavaty atyaginam pretya na tu sannyasinam kvacit

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit Vereinfachte Transkription: anistam istam misram ca tri-vidham karmanah phalam bhavaty atyaginam pretya na tu sannyasinam kvacit   iTrans: anishhTamishhTaM mishra.n cha trividhaM karmaNaH phalam.h bhavatyatyaaginaaM pretya na tu sa.nnyaasinaa.n k{}vachit.h  

18-14 adhisthanam tatha karta karanam ca prithag-vidham vividhas ca prithak cesta daivam caivatra pancamam

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham vividhāśca pṛthakceṣṭā daivaṃ caivātra paṃcamam Vereinfachte Transkription: adhisthanam tatha karta karanam ca prithag-vidham vividhas ca prithak cesta daivam caivatra pancamam   iTrans: adhishhThaanaM tathaa kartaa karaNa.n cha pR^ithagvidham.h vividhaashcha pR^ithakcheshhTaa daiva.n chaivaatra pa.nchamam.h  

18-19 jnanam karma ca karta ca tridhaiva guna-bhedatah procyate guna-sankhyane yathavac chrnu tany api

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi Vereinfachte Transkription: jnanam karma ca karta ca tridhaiva guna-bhedatah procyate guna-sankhyane yathavac chrnu tany api   iTrans: GYaanaM karma cha kartaa cha tridhaiva guNabhedataH prochyate guNasaN^khyaane yathaavach{}chhR^iNu taanyapi  

18-21 prithaktvena tu yaj jnanam nana-bhavan prithag-vidhan vetti sarveshu bhutesu taj jnanam viddhi rajasam

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam Vereinfachte Transkription: prithaktvena tu yaj jnanam nana-bhavan prithag-vidhan vetti sarveshu bhutesu taj jnanam viddhi rajasam   iTrans: pR^ithak{}tvena tu yajGYaanaM naanaabhaavaanpR^ithagvidhaan.h vetti sarveshhu bhuuteshhu tajGYaanaM viddhi raajasam.h

18-23 niyatam sanga-rahitam araga-dvesatah kritam aphala-prepsuna karma yat tat sattvikam ucyate

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam aphalaprepsunā karma yattatsāttvikamucyate Vereinfachte Transkription: niyatam sanga-rahitam araga-dvesatah kritam aphala-prepsuna karma yat tat sattvikam ucyate   iTrans:https://www.yoga-vidya.de/Yoga–Buch/bhagavad-gita/wp-admin/post.php?post=6969&action=edit niyataM saN^garahitam araagadveshhataH kR^itam.h aphalaprepsunaa karma yattatsaattvikamuchyate  

18-26 mukta-sango ’naham-vadi dhrty-utsaha-samanvitah siddhy-asiddhyor nirvikarah karta sattvika ucyate

muktasaṅgo ’nahaṃvādī dhṛtyutsāhasamanvitaḥ siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate Vereinfachte Transkription: mukta-sango ’naham-vadi dhrty-utsaha-samanvitah siddhy-asiddhyor nirvikarah karta sattvika ucyate   iTrans: muk{}tasaN^go.anaha.nvaadii dhR^ityutsaahasamanvitaH sid.hdhyasid.hdhyornirvikaaraH kartaa saattvika uchyate  

18-28 ayuktah prakritah stabdhah satho naiskritiko ’lasah visadi dirgha-sutri ca karta tamasa ucyate

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko ’lasaḥ viṣādī dīrghasūtrī ca kartā tāmasa ucyate Vereinfachte Transkription: ayuktah prakritah stabdhah satho naiskritiko ’lasah visadi dirgha-sutri ca karta tamasa ucyate   iTrans: ayuk{}taH praakR^itaH stabdhaH shaTho naishhkR^itiko.alasaH vishhaadii diirghasuutrii cha kartaa taamasa uchyate  

18-29 buddher bhedam dhrtes caiva gunatas tri-vidham shrinu procyamanam asesena prithaktvena dhananjaya

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya Vereinfachte Transkription: buddher bhedam dhrtes caiva gunatas tri-vidham shrinu procyamanam asesena prithaktvena dhananjaya   iTrans: buddherbhedaM dhR^iteshchaiva guNatastrividhaM shR^iNu prochyamaanamasheshheNa pR^ithak{}tvena dhana.njaya  

18-30 pravrttim ca nivrttim ca karyakarye bhayabhaye bandham moksham ca ya vetti buddhih sa partha sattviki

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī Vereinfachte Transkription: pravrttim ca nivrttim ca karyakarye bhayabhaye bandham moksham ca ya vetti buddhih sa partha sattviki   iTrans: pravR^itti.n cha nivR^itti.n cha kaaryaakaarye bhayaabhaye bandhaM moksha.n cha yaa vetti buddhiH …

Weiterlesen

18-34 yaya tu dharma-kamarthan dhrtya dharayate ’rjuna prasangena phalakanksi dhrtih sa partha rajasi

yayā tu dharmakāmārthān dhṛtyā dhārayate ’rjuna prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī Vereinfachte Transkription: yaya tu dharma-kamarthan dhrtya dharayate ’rjuna prasangena phalakanksi dhrtih sa partha rajasi   iTrans: yayaa tu dharmakaamaarthaan dhR^ityaa dhaarayate.arjuna prasaN^gena phalaakaaN^kshii dhR^itiH saa paartha raajasii  

18-35 yaya svapnam bhayam sokam visadam madam eva ca na vimuncati durmedha dhrtih sa partha tamasi

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca na vimuṃcati durmedhā dhṛtiḥ sā pārtha tāmasī Vereinfachte Transkription: yaya svapnam bhayam sokam visadam madam eva ca na vimuncati durmedha dhrtih sa partha tamasi   iTrans: yayaa svap{}naM bhayaM shokaM vishhaadaM madameva cha na vimu.nchati durmedhaa dhR^itiH saa paartha …

Weiterlesen

18-36 sukham tv idanim tri-vidham shrinu me bharatarsabha abhyasad ramate yatra duhkhantam ca nigacchati

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha abhyāsādramate yatra duḥkhāntaṃ ca nigacchati Vereinfachte Transkription: sukham tv idanim tri-vidham shrinu me bharatarsabha abhyasad ramate yatra duhkhantam ca nigacchati   iTrans: sukhaM tvidaanii.n trividhaM shR^iNu me bharatarshhabha abhyaasaadramate yatra duHkhaanta.n cha nigach{}chhati  

18-40 na tad asti prithivyam va divi devesu va punah sattvam prakriti-jair muktam yad ebhih syat tribhir gunaih

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ Vereinfachte Transkription: na tad asti prithivyam va divi devesu va punah sattvam prakriti-jair muktam yad ebhih syat tribhir gunaih   iTrans: na tadasti pR^ithivyaa.n vaa divi deveshhu vaa punaH sattvaM prakR^itijairmuk{}ta.n yadebhiH syaattribhirguNaiH  

18-41 brahmana-kshatriya-visam shudranam ca parantapa karmani pravibhaktani svabhava-prabhavair gunaih

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ Vereinfachte Transkription: brahmana-kshatriya-visam shudranam ca parantapa karmani pravibhaktani svabhava-prabhavair gunaih   iTrans: braahmaNakshatriyavishaa.n shuudraaNaa.n cha para.ntapa karmaaNi pravibhak{}taani svabhaavaprabhavairguNaiH  

18-42 samo damas tapah shaucam ksantir arjavam eva ca jnanam vijnanam astikyam brahma-karma svabhava-jam

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam Vereinfachte Transkription: samo damas tapah shaucam ksantir arjavam eva ca jnanam vijnanam astikyam brahma-karma svabhava-jam   iTrans: shamo damastapaH shauchaM kshaantiraarjavameva cha GYaanaM viGYaanamaastik{}yaM brahmakarma svabhaavajam.h  

18-43 sauryam tejo dhrtir daksyam yuddhe capy apalayanam danam ishvara-bhavas ca kshatram karma svabhava-jam

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam Vereinfachte Transkription: sauryam tejo dhrtir daksyam yuddhe capy apalayanam danam ishvara-bhavas ca kshatram karma svabhava-jam   iTrans: shaurya.n tejo dhR^itirdaakshya.n yuddhe chaapyapalaayanam.h daanamiishvarabhaavashcha kshaatraM karma svabhaavajam.h  

18-44 krsi-go-raksya-vanijyam vaishya-karma svabhava-jam paricaryatmakam karma shudrasyapi svabhava-jam

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam paricaryātmakaṃ karma śūdrasyāpi svabhāvajam Vereinfachte Transkription: krsi-go-raksya-vanijyam vaishya-karma svabhava-jam paricaryatmakam karma shudrasyapi svabhava-jam   iTrans: kR^ishhigaurakshyavaaNijya.n vaishyakarma svabhaavajam.h paricharyaatmakaM karma shuudrasyaapi svabhaavajam.h