Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

12-12 sreyo hi jnanam abhyasaj jnanad dhyanam visisyate dhyanat karma-phala-tyagas tyagac chantir anantaram

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate dhyānātkarmaphalatyāgastyāgācchāṃtiranantaram Vereinfachte Transkription: sreyo hi jnanam abhyasaj jnanad dhyanam visisyate dhyanat karma-phala-tyagas tyagac chantir anantaram   iTrans: shreyo hi GYaanamabhyaasaajGYaanaad.hdhyaanaM vishishhyate dhyaanaatkarmaphalatyaagastyaagaach{}chhaa.ntiranantaram.h

12-14 santustah satatam yogi yatatma drdha-niscayah mayy arpita-mano-buddhir yo mad-bhaktah sa me priyah

saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ Vereinfachte Transkription: santustah satatam yogi yatatma drdha-niscayah mayy arpita-mano-buddhir yo mad-bhaktah sa me priyah   iTrans: sa.ntushhTaH satataM yogii yataatmaa dR^iDhanishchayaH mayyarpitamanobuddhir yo madbhak{}taH sa me priyaH

12-17 yo na hrsyati na dvesti na socati na kanksati subhasubha-parityagi bhaktiman yah sa me priyah

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ Vereinfachte Transkription: yo na hrsyati na dvesti na socati na kanksati subhasubha-parityagi bhaktiman yah sa me priyah   iTrans: yo na hR^ishhyati na dveshhTi na shochati na kaaN^kshati shubhaashubhaparityaagii bhak{}timaanyaH sa me …

Weiterlesen

12-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srīkrsnarjunasamvade bhaktiyogo nama dvadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srīkrsnarjunasamvade bhaktiyogo nama dvadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade bhak{}tiyogo naama dvaadasho.adhyaayaH

13-00 arjuna uvaca prakritim purusham caiva kshetram kshetra-jnam eva ca etad veditum icchami jnanam jneyam ca keshava

arjuna uvāca prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava Vereinfachte Transkription: arjuna uvaca prakritim purusham caiva kshetram kshetra-jnam eva ca etad veditum icchami jnanam jneyam ca keshava   iTrans: arjuna uvaacha prakR^itiM purushha.n chaiva kshetra.n kshetraGYameva cha etadveditumich{}chhaami GYaanaM GYeya.n cha keshava

13-01 sri-bhagavan uvaca idam sariram kaunteya kshetram ity abhidhiyate etad yo vetti tam prahuh kshetra-jna iti tad-vidah

śrībhagavānuvāca idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ Vereinfachte Transkription: sri-bhagavan uvaca idam sariram kaunteya kshetram ity abhidhiyate etad yo vetti tam prahuh kshetra-jna iti tad-vidah   iTrans: shriibhagavaanuvaacha idaM shariiraM kaunteya kshetramityabhidhiiyate etadyo vetti taM praahuH kshetraGYa iti tadvidaH

13-02 kshetra-jnam capi mam viddhi sarva-kshetresu bharata kshetra-kshetrajnayor jnanam yat taj jnanam matam mama

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama Vereinfachte Transkription: kshetra-jnam capi mam viddhi sarva-kshetresu bharata kshetra-kshetrajnayor jnanam yat taj jnanam matam mama   iTrans: kshetraGYa.n chaapi maaM viddhi sarvakshetreshhu bhaarata kshetrakshetraGYayorGYaanaM yattajGYaanaM mataM mama

13-03 tat kshetram yac ca yadrk ca yad-vikari yatas ca yat sa ca yo yat-prabhavas ca tat samasena me shrinu

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu Vereinfachte Transkription: tat kshetram yac ca yadrk ca yad-vikari yatas ca yat sa ca yo yat-prabhavas ca tat samasena me shrinu   iTrans: tatkshetra.n yach{}cha yaadR^ikcha yadvikaari yatashcha yat.h sa cha yo yatprabhaavashcha …

Weiterlesen

13-04 rsibhir bahudha gitam chandobhir vividhaih prithak brahma-sutra-padais caiva hetumadbhir viniscitaih

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ Vereinfachte Transkription: rsibhir bahudha gitam chandobhir vividhaih prithak brahma-sutra-padais caiva hetumadbhir viniscitaih   iTrans: R^ishhibhirbahudhaa giita.n chhandobhirvividhaiH pR^ithak.h brahmasuutrapadaishchaiva hetumadbhirvinishchitaiH

13-06 iccha dvesah sukham duhkham sanghatas cetana dhrtih etat kshetram samasena sa-vikaram udahrtam

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ etatkṣetraṃ samāsena savikāramudāhṛtam Vereinfachte Transkription: iccha dvesah sukham duhkham sanghatas cetana dhrtih etat kshetram samasena sa-vikaram udahrtam   iTrans: ich{}chhaa dveshhaH sukhaM duHkhaM sa.nghaatashchetanaa dhR^itiH etatkshetra.n samaasena savikaaramudaahR^itam.h

13-11 adhyatma-jnana-nityatvam tattva-jnanartha-darshanam etaj jnanam iti proktam ajnanam yad ato ’nyatha

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam etajjñānamiti proktam ajñānaṃ yadato ’nyathā Vereinfachte Transkription: adhyatma-jnana-nityatvam tattva-jnanartha-darshanam etaj jnanam iti proktam ajnanam yad ato ’nyatha   iTrans: adhyaatmaGYaananityatva.n tattvaGYaanaarthadarshanam.h etajGYaanamiti prok{}tam aGYaanaM yadato.anyathaa

13-13 sarvatah pani-padam tat sarvato ’ksi-siro-mukham sarvatah shrutimal loke sarvam avrtya tishthati

sarvataḥ pāṇipādaṃ tat sarvato ’kṣiśiromukham sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati Vereinfachte Transkription: sarvatah pani-padam tat sarvato ’ksi-siro-mukham sarvatah shrutimal loke sarvam avrtya tishthati   iTrans: sarvataH paaNipaadaM tat sarvato.akshishiromukham.h sarvataH shrutimal{}loke sarvamaavR^itya tishhThati

13-16 avibhaktam ca bhutesu vibhaktam iva ca sthitam bhuta-bhartr ca taj jneyam grasisnu prabhavishnu ca

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca Vereinfachte Transkription: avibhaktam ca bhutesu vibhaktam iva ca sthitam bhuta-bhartr ca taj jneyam grasisnu prabhavishnu ca   iTrans: avibhak{}ta.n cha bhuuteshhu vibhak{}tamiva cha sthitam.h bhuutabhartR^i cha tajGYeyaM grasishhNu prabhavishhNu cha

13-17 jyotisam api taj jyotis tamasah param ucyate jnanam jneyam jnana-gamyam hridi sarvasya visthitam

jyotiṣāmapi tajjyotis tamasaḥ paramucyate jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam Vereinfachte Transkription: jyotisam api taj jyotis tamasah param ucyate jnanam jneyam jnana-gamyam hridi sarvasya visthitam   iTrans: jyotishhaamapi taj{}jyotis tamasaH paramuchyate GYaanaM GYeyaM GYaanagamya.n hR^idi sarvasya vishhThitam.h

13-19 prakritim purusham caiva viddhy anadi ubhav api vikarams ca gunams caiva viddhi prakriti-sambhavan

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān Vereinfachte Transkription: prakritim purusham caiva viddhy anadi ubhav api vikarams ca gunams caiva viddhi prakriti-sambhavan   iTrans: prakR^itiM purushha.n chaiva vidyanaadi ubhaavapi vikaaraa.nshcha guNaa.nshchaiva viddhi prakR^itisaMbhavaan.h

13-21 purushah prakriti-stho hi bhunkte prakriti-jan gunan karanam guna-sango ’sya sad-asad-yoni-janmasu

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān kāraṇaṃ guṇasaṅgo ’sya sadasadyonijanmasu Vereinfachte Transkription: purushah prakriti-stho hi bhunkte prakriti-jan gunan karanam guna-sango ’sya sad-asad-yoni-janmasu   iTrans: purushhaH prakR^itistho hi bhuN^.hk{}te prakR^itijaanguNaan.h kaaraNaM guNasaN^go.asya sadasadyonijanmasu