Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

16-24 tasmac chastram pramanam te karyakarya-vyavasthitau jnatva shastra-vidhanoktam karma kartum iharhasi

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau jñātvā śāstravidhānoktaṃ karma kartumihārhasi Vereinfachte Transkription: tasmac chastram pramanam te karyakarya-vyavasthitau jnatva shastra-vidhanoktam karma kartum iharhasi   iTrans: tasmaach{}chhaastraM pramaaNaM te kaaryaakaaryavyavasthitau GYaatvaa shaastravidhaanok{}ta.n karma kartumihaarhasi

16-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade daivasurasampadvibhagayogo nama sodaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasaṃpadvibhāgayogo nāma ṣoḍaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade daivasurasampadvibhagayogo nama sodaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade daivaasurasaMpadvibhaagayogo naama shhoDasho.adhyaayaH

17-01 arjuna uvaca ye shastra-vidhim utsrjya yajante shraddhayanvitah tesham nistha tu ka krishna sattvam aho rajas tamah

arjuna uvāca ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ Vereinfachte Transkription: arjuna uvaca ye shastra-vidhim utsrjya yajante shraddhayanvitah tesham nistha tu ka krishna sattvam aho rajas tamah   iTrans: arjuna uvaacha ye shaastravidhimutsR^ijya yajante shraddhayaanvitaaH teshhaa.n nishhThaa tu kaa kR^ishhNa sattvamaaho rajastamaH

17-02 sri-bhagavan uvaca tri-vidha bhavati shraddha dehinam sa svabhava-ja sattviki rajasi caiva tamasi ceti tam shrinu

śrībhagavānuvāca trividhā bhavati śraddhā dehināṃ sā svabhāvajā sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu Vereinfachte Transkription: sri-bhagavan uvaca tri-vidha bhavati shraddha dehinam sa svabhava-ja sattviki rajasi caiva tamasi ceti tam shrinu     iTrans: shriibhagavaanuvaacha trividhaa bhavati shraddhaa dehinaa.n saa svabhaavajaa saattvikii raajasii chaiva taamasii cheti …

Weiterlesen

17-03 sattvanurupa sarvasya shraddha bhavati bharata shraddha-mayo ’yam purusho yo yac-chraddhah sa eva sah

sattvānurūpā sarvasya śraddhā bhavati bhārata śraddhāmayo ’yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ Vereinfachte Transkription: sattvanurupa sarvasya shraddha bhavati bharata shraddha-mayo ’yam purusho yo yac-chraddhah sa eva sah   iTrans: sattvaanuruupaa sarvasya shraddhaa bhavati bhaarata shraddhaamayo.ayaM purushho yo yach{}chhraddhaH sa eva saH

17-04 yajante sattvika devan yaksha-rakshamsi rajasah pretan bhuta-ganams canye yajante tamasa janah

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ Vereinfachte Transkription: yajante sattvika devan yaksha-rakshamsi rajasah pretan bhuta-ganams canye yajante tamasa janah     iTrans: yajante saattvikaa devaan yaksharakshaa.nsi raajasaaH pretaanbhuutagaNaa.nshchaanye yajante taamasaa janaaH

17-06 karsayantah sarira-stham bhuta-gramam acetasah mam caivantah sarira-stham tan viddhy asura-niscayan

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān Vereinfachte Transkription: karsayantah sarira-stham bhuta-gramam acetasah mam caivantah sarira-stham tan viddhy asura-niscayan     iTrans: karshhayantaH shariirasthaM bhuutagraamamachetasaH maa.n chaivaantaHshariirastha.n taanvid.hdhyaasuranishchayaan.h

17-08 ayuh-sattva-balarogya- sukha-priti-vivardhanah rasyah snigdhah sthira hrdya aharah sattvika-priyah

āyuḥsattvabalārogyasukhaprītivivardhanāḥ rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ Vereinfachte Transkription: ayuh-sattva-balarogya- sukha-priti-vivardhanah rasyah snigdhah sthira hrdya aharah sattvika-priyah   iTrans: aayuHsattvabalaarogyasukhapriitivivardhanaaH rasyaaH s{}nigdhaaH sthiraa hR^idyaa aahaaraaH saattvikapriyaaH

17-12 abhisandhaya tu phalam dambhartham api caiva yat ijyate bharata-srestha tam yajnam viddhi rajasam

abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam Vereinfachte Transkription: abhisandhaya tu phalam dambhartham api caiva yat ijyate bharata-srestha tam yajnam viddhi rajasam   iTrans: abhisa.ndhaaya tu phalaM dambhaarthamapi chaiva yat.h ijyate bharatashreshhTha taM yaGYa.n viddhi raajasam.h

17-17 shraddhaya paraya taptam tapas tat tri-vidham naraih aphalakanksibhir yuktaih sattvikam paricakshate

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate Vereinfachte Transkription: shraddhaya paraya taptam tapas tat tri-vidham naraih aphalakanksibhir yuktaih sattvikam paricakshate   iTrans: shraddhayaa parayaa tap{}ta.n tapastattrividhaM naraiH aphalaakaaN^kshibhiryuk{}taiH saattvikaM parichakshate

17-25 tad ity anabhisandhaya phalam yajna-tapah-kriyah dana-kriyas ca vividhah kriyante moksha-kanksibhih

tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ Vereinfachte Transkription: tad ity anabhisandhaya phalam yajna-tapah-kriyah dana-kriyas ca vividhah kriyante moksha-kanksibhih   iTrans: tadityanabhisa.ndhaaya phalaM yaGYatapaHkriyaaH daanakriyaashcha vividhaaH kriyante mokshakaaN^kshibhiH

17-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade sraddhatrayavibhagayogo nama saptadaso ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srīkrsnarjunasamvade sraddhatrayavibhagayogo nama saptadaso ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade shraddhaatrayavibhaagayogo naama sap{}tadasho.adhyaayaH

18-01 arjuna uvaca sannyasasya maha-baho tattvam icchami veditum tyagasya ca hrishikesha prithak kesi-nisudana

arjuna uvāca saṃnyāsasya mahābāho tattvamicchāmi veditum tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana Vereinfachte Transkription: arjuna uvaca sannyasasya maha-baho tattvam icchami veditum tyagasya ca hrishikesha prithak kesi-nisudana   iTrans: arjuna uvaacha sa.nnyaasasya mahaabaaho tattvamich{}chhaami veditum.h . tyaagasya cha hR^ishhiikesha pR^ithak{}keshinishhuudana

18-02 sri-bhagavan uvaca kamyanam karmanam nyasam sannyasam kavayo viduh sarva-karma-phala-tyagam prahus tyagam vicakshanah

śrībhagavānuvāca kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ Vereinfachte Transkription: sri-bhagavan uvaca kamyanam karmanam nyasam sannyasam kavayo viduh sarva-karma-phala-tyagam prahus tyagam vicakshanah   iTrans: shriibhagavaanuvaacha kaamyaanaa.n karmaNaa.n nyaasaM sa.nnyaasaM kavayo viduH sarvakarmaphalatyaagaM praahustyaagaM vichakshaNaaH