Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

10-25 maharsinam bhrgur aham giram asmy ekam aksharam yajnanam japa-yajno ’smi sthavaranam himalayah

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram yajñānāṃ japayajño ’smi sthāvarāṇāṃ himālayaḥ Vereinfachte Transkription: maharsinam bhrgur aham giram asmy ekam aksharam yajnanam japa-yajno ’smi sthavaranam himalayah   iTrans: maharshhiiNaaM bhR^igurahaM giraamasmyekamaksharam.h yaGYaanaa.n japayaGYo.asmi sthaavaraaNaa.n himaalayaH

10-26 ashvatthah sarva-vrksanam devarsinam ca naradah gandharvanam citrarathah siddhanam kapilo munih

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ Vereinfachte Transkription: ashvatthah sarva-vrksanam devarsinam ca naradah gandharvanam citrarathah siddhanam kapilo munih   iTrans: ashvatthaH sarvavR^ikshaaNaa.n devarshhiiNaa.n cha naaradaH gandharvaaNaa.n chitrarathaH siddhaanaa.n kapilo muniH

10-30 prahladas casmi daityanam kalah kalayatam aham mrganam ca mrgendro ’ham vainateyas ca paksinam

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham mṛgāṇāṃ ca mṛgendro ’haṃ vainateyaśca pakṣiṇām Vereinfachte Transkription: prahladas casmi daityanam kalah kalayatam aham mrganam ca mrgendro ’ham vainateyas ca paksinam   iTrans: prahlaadashchaasmi daityaanaa.n kaalaH kalayataamaham.h mR^igaaNaa.n cha mR^igendro.ahaM vainateyashcha pakshiNaam.h

10-34 mrityuh sarva-haras caham udbhavas ca bhavisyatam kirtih srir vak ca narinam smritir medha dhrtih ksama

mṛtyuḥ sarvaharaścāham udbhavaśca bhaviṣyatām kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā Vereinfachte Transkription: mrityuh sarva-haras caham udbhavas ca bhavisyatam kirtih srir vak ca narinam smritir medha dhrtih ksama   iTrans: mR^ityuH sarvaharashchaaham udbhavashcha bhavishhyataam.h kiirtiH shriirvaakcha naariiNaa.n smR^itirmedhaa dhR^itiH kshamaa

10-35 brihat-sama tatha samnam gayatri chandasam aham masanam marga-sirso ’ham rtunam kusumakarah

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham māsānāṃ mārgaśīrṣo ’ham ṛtūnāṃ kusumākaraḥ Vereinfachte Transkription: brihat-sama tatha samnam gayatri chandasam aham masanam marga-sirso ’ham rtunam kusumakarah   iTrans: bR^ihatsaama tathaa saam{}naa.n gaayatrii chhandasaamaham.h maasaanaaM maargashiirshho.aham R^ituunaa.n kusumaakaraH

10-37 vrsninam vasudevo ’smi pandavanam dhananjayah muninam apy aham vyasah kavinam usana kavih

vṛṣṇīnāṃ vāsudevo ’smi pāṇḍavānāṃ dhanaṃjayaḥ munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ Vereinfachte Transkription: vrsninam vasudevo ’smi pandavanam dhananjayah muninam apy aham vyasah kavinam usana kavih   iTrans: vR^ishhNiinaa.n vaasudevo.asmi paaNDavaanaa.n dhana.njayaH muniinaamapyahaM vyaasaH kaviinaamushanaa kaviH

10-Abschluss OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade vibhūtiyogo nama dasamo ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanisatsu brahmavidyayam yogasastre srikrsnarjunasamvade vibhūtiyogo nama dasamo ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade vibhuutiyogo naama dashamo.adhyaayaH

11-01 arjuna uvaca mad-anugrahaya paramam guhyam adhyatma-samjnitam yat tvayoktam vacas tena moho ’yam vigato mama

arjuna uvāca madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam yattvayoktaṃ vacastena moho ’yaṃ vigato mama Vereinfachte Transkription: arjuna uvaca mad-anugrahaya paramam guhyam adhyatma-samjnitam yat tvayoktam vacas tena moho ’yam vigato mama   iTrans: arjuna uvaacha madanugrahaaya paramaM guhyamadhyaatmasa.nGYitam.h yattvayok{}ta.n vachastena moho.ayaM vigato mama

11-05 sri-bhagavan uvaca pasya me partha rupani sataso ’tha sahasrasah nana-vidhani divyani nana-varnakritini ca

śrībhagavānuvāca paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca Vereinfachte Transkription: sri-bhagavan uvaca pasya me partha rupani sataso ’tha sahasrasah nana-vidhani divyani nana-varnakritini ca   iTrans: shriibhagavaanuvaacha pashya me paartha ruupaaNi shatasho.atha sahasrashaH naanaavidhaani divyaani naanaavarNaakR^itiini cha

11-07 ihaika-stham jagat krtsnam pasyadya sa-caracaram mama dehe gudakesha yac canyad drastum icchasi

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram mama dehe guḍākeśa yaccānyad draṣṭumicchasi Vereinfachte Transkription: ihaika-stham jagat krtsnam pasyadya sa-caracaram mama dehe gudakesha yac canyad drastum icchasi   iTrans: ihaikastha.n jagatkR^its{}naM pashyaadya sacharaacharam.h mama dehe guDaakesha yach{}chaanyad.h drashhTumich{}chhasi

11-08 na tu mam sakyase drastum anenaiva sva-caksusa divyam dadami te caksuh pasya me yogam aishvaram

na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram Vereinfachte Transkription: na tu mam sakyase drastum anenaiva sva-caksusa divyam dadami te caksuh pasya me yogam aishvaram   iTrans: na tu maa.n shak{}yase drashhTum anenaiva svachakshushhaa divya.n dadaami te chakshuH pashya me …

Weiterlesen

11-09 sanjaya uvaca evam uktva tato rajan maha-yogesvaro harih darsayam asa parthaya paramam rupam aishvaram

saṃjaya uvāca evamuktvā tato rājan mahāyogeśvaro hariḥ darśayāmāsa pārthāya paramaṃ rūpamaiśvaram Vereinfachte Transkription: sanjaya uvaca evam uktva tato rajan maha-yogesvaro harih darsayam asa parthaya paramam rupam aishvaram   iTrans: sa.njaya uvaacha . evamuk{}tvaa tato raajan mahaayogeshvaro hariH darshayaamaasa paarthaaya paramaM ruupamaishvaram.h

11-15 arjuna uvaca pasyami devams tava deva dehe sarvams tatha bhuta-visesa-sanghan brahmanam isam kamalasana-stham rsims ca sarvan uragams ca divyan

arjuna uvāca paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān Vereinfachte Transkription: arjuna uvaca pasyami devams tava deva dehe sarvams tatha bhuta-visesa-sanghan brahmanam isam kamalasana-stham rsims ca sarvan uragams ca divyan   iTRans: arjuna uvaacha pashyaami devaa.nstava deva dehe sarvaa.nstathaa bhuutavisheshhasaN^ghaan.h brahmaaNamiishaM kamalaasanasthaM …

Weiterlesen

11-16 aneka-bahudara-vaktra-netram pasyami tvam sarvato ’nanta-rupam nantam na madhyam na punas tavadim pasyami visvesvara vishva-rupa

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato ’nantarūpam nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa Vereinfachte Transkription: aneka-bahudara-vaktra-netram pasyami tvam sarvato ’nanta-rupam nantam na madhyam na punas tavadim pasyami visvesvara vishva-rupa   iTrans: anekabaahuudaravak{}tranetra.n pashyaami tvaa.n sarvato.anantaruupam.h naantaM na madhyaM na punastavaadi.n pashyaami vishveshvara vishvaruupa

11-17 kiritinam gadinam cakrinam ca tejo-rasim sarvato diptimantam pasyami tvam durniriksyam samantad diptanalarka-dyutim aprameyam

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam Vereinfachte Transkription: kiritinam gadinam cakrinam ca tejo-rasim sarvato diptimantam pasyami tvam durniriksyam samantad diptanalarka-dyutim aprameyam   iTrans: kiriiTinaM gadina.n chakriNa.n cha tejoraashi.n sarvato diip{}timantam.h pashyaami tvaa.n durniriikshya.n samantaad.h diip{}taanalaarkadyutimaprameyam.h

11-18 tvam aksharam paramam veditavyam tvam asya vishvasya param nidhanam tvam avyayah sasvata-dharma-gopta sanatanas tvam purusho mato me

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me Vereinfachte Transkription: tvam aksharam paramam veditavyam tvam asya vishvasya param nidhanam tvam avyayah sasvata-dharma-gopta sanatanas tvam purusho mato me   iTrans: tvamaksharaM paramaM veditavya.n tvamasya vishvasya paraM nidhaanam.h tvamavyayaH shaashvatadharmagop{}taa sanaatanastvaM purushho mato …

Weiterlesen

11-19 anadi-madhyantam ananta-viryam ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa vishvam idam tapantam

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam Vereinfachte Transkription: anadi-madhyantam ananta-viryam ananta-bahum sasi-surya-netram pasyami tvam dipta-hutasa-vaktram sva-tejasa vishvam idam tapantam   iTrans: anaadimadhyaantamanantaviiryam.h anantabaahu.n shashisuuryanetram.h pashyaami tvaa.n diip{}tahutaashavak{}tra.n svatejasaa vishvamidaM tapantam.h

11-20 dyav a-prithivyor idam antaram hi vyaptam tvayaikena disas ca sarvah drishtvadbhutam rupam ugram tavedam loka-trayam pravyathitam mahatman

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman Vereinfachte Transkription: dyav a-prithivyor idam antaram hi vyaptam tvayaikena disas ca sarvah drishtvadbhutam rupam ugram tavedam loka-trayam pravyathitam mahatman   iTrans: dyaavaapR^ithivyoridamantara.n hi vyaap{}ta.n tvayaikena dishashcha sarvaaH dR^ishh{}Tvaad.hbhutaM ruupamugra.n tavedaM lokatrayaM pravyathitaM mahaatman.h