Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-47 sri-bhagavan uvaca maya prasannena tavarjunedam rupam param darshitam atma-yogat tejo-mayam vishvam anantam adyam yan me tvad anyena na drsta-purvam

śrībhagavānuvāca mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam Vereinfachte Transkription: sri-bhagavan uvaca maya prasannena tavarjunedam rupam param darshitam atma-yogat tejo-mayam vishvam anantam adyam yan me tvad anyena na drsta-purvam   iTrans: shriibhagavaanuvaacha mayaa prasannena tavaarjunedaM ruupaM paraM darshitamaatmayogaat.h tejomayaM vishvamanantamaadya.n yanme …

Weiterlesen

11-48 na veda-yajnadhyayanair na danair na ca kriyabhir na tapobhir ugraih evam-rupah sakya aham nr-loke drastum tvad anyena kuru-pravira

na vedayajñādhyayanairna dānaiḥ na ca kriyābhirna tapobhirugraiḥ evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra Vereinfachte Transkription: na veda-yajnadhyayanair na danair na ca kriyabhir na tapobhir ugraih evam-rupah sakya aham nr-loke drastum tvad anyena kuru-pravira   iTrans: na veda yaGYaadhyayanairna daanaiH na cha kriyaabhirna tapobhirugraiH eva.nruupaH shak{}ya …

Weiterlesen

11-49 ma te vyatha ma ca vimudha-bhavo drishtva rupam ghoram idrn mamedam vyapeta-bhih prita-manah punas tvam tad eva me rupam idam prapasya

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya Vereinfachte Transkription: ma te vyatha ma ca vimudha-bhavo drishtva rupam ghoram idrn mamedam vyapeta-bhih prita-manah punas tvam tad eva me rupam idam prapasya   iTrans: maa te vyathaa maa cha …

Weiterlesen

11-50 Devanagari Bhagavad Gita 11. Kapitel 50. Vers

संजय उवाच | इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा || ११ ५० ||

11-50 sanjaya uvaca ity arjunam vasudevas tathoktva svakam rupam darsayam asa bhuyah asvasayam asa ca bhitam enam bhutva punah saumya-vapur mahatma

saṃjaya uvāca ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā Vereinfachte Transkription: sanjaya uvaca ity arjunam vasudevas tathoktva svakam rupam darsayam asa bhuyah asvasayam asa ca bhitam enam bhutva punah saumya-vapur mahatma   iTrans: sa.njaya uvaacha ityarjunaM vaasudevastathok{}tvaa svakaM ruupaM darshayaamaasa bhuuyaH …

Weiterlesen

11-51 arjuna uvaca drstvedam manusam rupam tava saumyam janardana idanim asmi samvrttah sa-cetah prakritim gatah

arjuna uvāca dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ Vereinfachte Transkription: arjuna uvaca drstvedam manusam rupam tava saumyam janardana idanim asmi samvrttah sa-cetah prakritim gatah   iTrans: arjuna uvaacha dR^ishh{}TvedaM maanushhaM ruupaM tava saumya.n janaardana idaaniimasmi sa.nvR^ittaH sachetaaH prakR^iti.n gataH

11-52 sri-bhagavan uvaca su-durdarsham idam rupam drstavan asi yan mama deva apy asya rupasya nityam darshana-kanksinah

śrībhagavānuvāca sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ Vereinfachte Transkription: sri-bhagavan uvaca su-durdarsham idam rupam drstavan asi yan mama deva apy asya rupasya nityam darshana-kanksinah   iTrans: shriibhagavaanuvaacha sudurdarshamidaM ruupaM dR^ishh{}Tvaanasi yanmama devaa apyasya ruupasya nitya.n darshanakaaN^kshiNaH

11-54 bhaktya tv ananyaya sakya aham evam-vidho ’rjuna jnatum drastum ca tattvena pravestum ca parantapa

bhaktyā tvananyayā śakya ahamevaṃvidho  ’rjuna jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa Vereinfachte Transkription: bhaktya tv ananyaya sakya aham evam-vidho ’rjuna jnatum drastum ca tattvena pravestum ca parantapa   iTrans: bhak{}tyaa tvananyayaa shak{}ya ahameva.nvidho.arjuna . GYaatuM drashhTu.n cha tatvena praveshhTu.n cha para.ntapa

11-Abschluss Devanagari Bhagavad Gita 11. Kapitel Abschluss

ॐ तत्सदिति श्रीमद् भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः || ११ ||

11-Abschluss OM tatsaditi srimad bhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrshnarjunasamvade vishvarupadarshanayogo namaikadasho ´dhyayah

OM tatsaditi śrīmad bhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśanayogo nāmaikādaśo ´dhyāyaḥ Vereinfachte Transkription: OM tatsaditi srimad bhagavadgitasupanishatsu brahmavidyayam yogashastre shrikrshnarjunasamvade vishvarupadarshanayogo namaikadasho ´dhyayah   iTrans: AUM tatsaditi shriimad.h bhagavad.hgiitaasuupanishhatsu brahmavidyaayaa.n yogashaastre shriikR^ishhNaarjunasa.nvaade vishvaruupadarshanayogo naamaikaadasho.adhyaayaH

12-01 arjuna uvaca evam satata-yukta ye bhaktas tvam paryupasate ye capy aksharam avyaktam tesham ke yoga-vittamah

arjuna uvāca evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ Vereinfachte Transkription: arjuna uvaca evam satata-yukta ye bhaktas tvam paryupasate ye capy aksharam avyaktam tesham ke yoga-vittamah   iTrans: arjuna uvaacha evaM satatayuk{}taa ye bhak{}taastvaaM paryupaasate ye chaapyaksharamavyak{}taM teshhaa.n ke yogavittamaaH

12-02 sri-bhagavan uvaca mayy avesya mano ye mam nitya-yukta upasate shraddhaya parayopetas te me yuktatama matah

śrībhagavānuvāca mayyāveśya mano ye māṃ nityayuktā upāsate śraddhayā parayopetāḥ te me yuktatamā matāḥ Vereinfachte Transkription: sri-bhagavan uvaca mayy avesya mano ye mam nitya-yukta upasate shraddhaya parayopetas te me yuktatama matah   iTrans: shriibhagavaanuvaacha mayyaaveshya mano ye maaM nityayuk{}taa upaasate shraddhayaa parayopetaaH te me yuk{}tatamaa mataaH