Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

12-12 sreyo hi jnanam abhyasaj jnanad dhyanam visisyate dhyanat karma-phala-tyagas tyagac chantir anantaram

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate dhyānātkarmaphalatyāgastyāgācchāṃtiranantaram Vereinfachte Transkription: sreyo hi jnanam abhyasaj jnanad dhyanam visisyate dhyanat karma-phala-tyagas tyagac chantir anantaram   iTrans: shreyo hi GYaanamabhyaasaajGYaanaad.hdhyaanaM vishishhyate dhyaanaatkarmaphalatyaagastyaagaach{}chhaa.ntiranantaram.h

12-14 santustah satatam yogi yatatma drdha-niscayah mayy arpita-mano-buddhir yo mad-bhaktah sa me priyah

saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ Vereinfachte Transkription: santustah satatam yogi yatatma drdha-niscayah mayy arpita-mano-buddhir yo mad-bhaktah sa me priyah   iTrans: sa.ntushhTaH satataM yogii yataatmaa dR^iDhanishchayaH mayyarpitamanobuddhir yo madbhak{}taH sa me priyaH

12-17 yo na hrsyati na dvesti na socati na kanksati subhasubha-parityagi bhaktiman yah sa me priyah

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ Vereinfachte Transkription: yo na hrsyati na dvesti na socati na kanksati subhasubha-parityagi bhaktiman yah sa me priyah   iTrans: yo na hR^ishhyati na dveshhTi na shochati na kaaN^kshati shubhaashubhaparityaagii bhak{}timaanyaH sa me …

Weiterlesen