Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

13-11 adhyatma-jnana-nityatvam tattva-jnanartha-darshanam etaj jnanam iti proktam ajnanam yad ato ’nyatha

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam etajjñānamiti proktam ajñānaṃ yadato ’nyathā Vereinfachte Transkription: adhyatma-jnana-nityatvam tattva-jnanartha-darshanam etaj jnanam iti proktam ajnanam yad ato ’nyatha   iTrans: adhyaatmaGYaananityatva.n tattvaGYaanaarthadarshanam.h etajGYaanamiti prok{}tam aGYaanaM yadato.anyathaa

13-13 sarvatah pani-padam tat sarvato ’ksi-siro-mukham sarvatah shrutimal loke sarvam avrtya tishthati

sarvataḥ pāṇipādaṃ tat sarvato ’kṣiśiromukham sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati Vereinfachte Transkription: sarvatah pani-padam tat sarvato ’ksi-siro-mukham sarvatah shrutimal loke sarvam avrtya tishthati   iTrans: sarvataH paaNipaadaM tat sarvato.akshishiromukham.h sarvataH shrutimal{}loke sarvamaavR^itya tishhThati

13-16 avibhaktam ca bhutesu vibhaktam iva ca sthitam bhuta-bhartr ca taj jneyam grasisnu prabhavishnu ca

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca Vereinfachte Transkription: avibhaktam ca bhutesu vibhaktam iva ca sthitam bhuta-bhartr ca taj jneyam grasisnu prabhavishnu ca   iTrans: avibhak{}ta.n cha bhuuteshhu vibhak{}tamiva cha sthitam.h bhuutabhartR^i cha tajGYeyaM grasishhNu prabhavishhNu cha

13-17 jyotisam api taj jyotis tamasah param ucyate jnanam jneyam jnana-gamyam hridi sarvasya visthitam

jyotiṣāmapi tajjyotis tamasaḥ paramucyate jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam Vereinfachte Transkription: jyotisam api taj jyotis tamasah param ucyate jnanam jneyam jnana-gamyam hridi sarvasya visthitam   iTrans: jyotishhaamapi taj{}jyotis tamasaH paramuchyate GYaanaM GYeyaM GYaanagamya.n hR^idi sarvasya vishhThitam.h

13-19 prakritim purusham caiva viddhy anadi ubhav api vikarams ca gunams caiva viddhi prakriti-sambhavan

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān Vereinfachte Transkription: prakritim purusham caiva viddhy anadi ubhav api vikarams ca gunams caiva viddhi prakriti-sambhavan   iTrans: prakR^itiM purushha.n chaiva vidyanaadi ubhaavapi vikaaraa.nshcha guNaa.nshchaiva viddhi prakR^itisaMbhavaan.h

13-21 purushah prakriti-stho hi bhunkte prakriti-jan gunan karanam guna-sango ’sya sad-asad-yoni-janmasu

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān kāraṇaṃ guṇasaṅgo ’sya sadasadyonijanmasu Vereinfachte Transkription: purushah prakriti-stho hi bhunkte prakriti-jan gunan karanam guna-sango ’sya sad-asad-yoni-janmasu   iTrans: purushhaH prakR^itistho hi bhuN^.hk{}te prakR^itijaanguNaan.h kaaraNaM guNasaN^go.asya sadasadyonijanmasu