Suche
  • TIPP: Nutze die Suche, um bestimmte Verse zu finden.
  • z. B.: die Eingabe 01-21 bringt dir 1. Kapitel, 21 Vers.
Suche Menü

11-34 Devanagari Bhagavad Gita 11. Kapitel 34. Vers

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् | मया हतांस्त्वं जहि माव्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || ११ ३४ ||

11-34 dronam ca bhismam ca jayadratham ca karnam tathanyan api yodha-viran maya hatams tvam jahi ma vyathistha yudhyasva jetasi rane sapatnan

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān mayā hatāṃstvaṃ jahi māvyathiṣṭhā yudhyasva jetāsi raṇe sapatnān Vereinfachte Transkription: dronam ca bhismam ca jayadratham ca karnam tathanyan api yodha-viran maya hatams tvam jahi ma vyathistha yudhyasva jetasi rane sapatnan   iTrans: droNa.n cha bhiishhma.n cha jayadratha.n …

Weiterlesen

11-35 Devanagari Bhagavad Gita 11. Kapitel 35. Vers

संजय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य || ११ ३५ ||

11-35 sanjaya uvaca etac chrutva vacanam keshavasya kritanjalir vepamanah kiriti namaskritva bhuya evaha krishnam sa-gadgadam bhita-bhitah pranamya

saṃjaya uvāca etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya Vereinfachte Transkription: sanjaya uvaca etac chrutva vacanam keshavasya kritanjalir vepamanah kiriti namaskritva bhuya evaha krishnam sa-gadgadam bhita-bhitah pranamya   iTrans: sa.njaya uvaacha etach{}chhrutvaa vachanaM keshavasya kR^itaaJN{}jalirvepamaanaH kiriiTii namaskR^itvaa bhuuya evaaha kR^ishhNaM sagadgadaM …

Weiterlesen

11-36 Devanagari Bhagavad Gita 11. Kapitel 36. Vers

अर्जुन उवाच | स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः || ११ ३६ ||

11-36 arjuna uvaca sthane hrishikesha tava prakirtya jagat prahrsyaty anurajyate ca rakshamsi bhitani diso dravanti sarve namasyanti ca siddha-sanghah

arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ Vereinfachte Transkription: arjuna uvaca sthane hrishikesha tava prakirtya jagat prahrsyaty anurajyate ca rakshamsi bhitani diso dravanti sarve namasyanti ca siddha-sanghah   iTrans: arjuna uvaacha sthaane hR^ishhiikesha tava prakiirtyaa jagatprahR^ishhyatyanurajyate cha …

Weiterlesen

11-37 kasmac ca te na nameran mahatman gariyase brahmano ’py adi-kartre ananta devesa jagan-nivasa tvam aksharam sad-asat tat param yat

kasmācca te na nameranmahātman garīyase brahmaṇo ’pyādikartre ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat Vereinfachte Transkription: kasmac ca te na nameran mahatman gariyase brahmano ’py adi-kartre ananta devesa jagan-nivasa tvam aksharam sad-asat tat param yat   iTrans: kasmaach{}cha te na nameranmahaatman.h gariiyase brahmaNo.apyaadikartre ananta devesha jagannivaasa tvamaksharaM …

Weiterlesen

11-38 tvam adi-devah purushah puranas tvam asya vishvasya param nidhanam vettasi vedyam ca param ca dhama tvaya tatam vishvam ananta-rupa

tvamādidevaḥ puruṣaḥ purāṇaḥ tvamasya viśvasya paraṃ nidhānam vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa Vereinfachte Transkription: tvam adi-devah purushah puranas tvam asya vishvasya param nidhanam vettasi vedyam ca param ca dhama tvaya tatam vishvam ananta-rupa   iTrans: tvamaadidevaH purushhaH puraaNaH tvamasya vishvasya paraM nidhaanam.h …

Weiterlesen

11-39 Devanagari Bhagavad Gita 11. Kapitel 39. Vers

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते || ११ ३९ ||

11-39 vayur yamo ’gnir varunah sasankah prajapatis tvam prapitamahas ca namo namas te ’stu sahasra-kritvah punas ca bhuyo ’pi namo namas te

vāyuryamo ’gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca namo namaste ’stu sahasrakṛtvaḥ punaśca bhūyo ’pi namo namaste Vereinfachte Transkription: vayur yamo ’gnir varunah sasankah prajapatis tvam prapitamahas ca namo namas te ’stu sahasra-kritvah punas ca bhuyo ’pi namo namas te   iTrans: vaayuryamo.agnirvaruNaH shashaaN^kaH prajaapatistvaM prapitaamahashcha namo namaste.astu sahasrakR^itvaH …

Weiterlesen

11-40 namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah

namaḥ purastādatha pṛṣṭhataste namo ’stu te sarvata eva sarva anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato ’si sarvaḥ Vereinfachte Transkription: namah purastad atha prsthatas te namo ’stu te sarvata eva sarva ananta-viryamita-vikramas tvam sarvam samapnosi tato ’si sarvah   iTrans: namaH purastaadatha pR^ishhThataste namo.astu te sarvata eva sarva anantaviiryaamitavikramastva.n …

Weiterlesen

11-41 sakheti matva prasabham yad uktam he krishna he yadava he sakheti ajanata mahimanam tavedam maya pramadat pranayena vapi

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vā.api Vereinfachte Transkription: sakheti matva prasabham yad uktam he krishna he yadava he sakheti ajanata mahimanam tavedam maya pramadat pranayena vapi   iTrans: sakheti matvaa prasabhaM yaduk{}taM he kR^ishhNa he yaadava …

Weiterlesen

11-42 yac cavahasartham asat-krto ’si vihara-sayyasana-bhojanesu eko ’tha vapy acyuta tat-samaksham tat ksamaye tvam aham aprameyam

yaccāvahāsārthamasatkṛto ’si vihāraśayyāsanabhojaneṣu eko ’thavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam Vereinfachte Transkription: yac cavahasartham asat-krto ’si vihara-sayyasana-bhojanesu eko ’tha vapy acyuta tat-samaksham tat ksamaye tvam aham aprameyam   iTrans: yach{}chaavahaasaarthamasatkR^ito.asi vihaarashayyaasanabhojaneshhu eko.athavaapyachyuta tatsamaksha.n tatkshaamaye tvaamahamaprameyam.h

11-43 Devanagari Bhagavad Gita 11. Kapitel 43. Vers

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव || ११ ४३ ||

11-43 pitasi lokasya caracarasya tvam asya pujyas ca gurur gariyan na tvat-samo ’sty abhyadhikah kuto ’nyo loka-traye ’py apratima-prabhava

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān na tvatsamo ’styabhyadhikaḥ kuto ’nyo lokatraye ’pyapratimaprabhāva Vereinfachte Transkription: pitasi lokasya caracarasya tvam asya pujyas ca gurur gariyan na tvat-samo ’sty abhyadhikah kuto ’nyo loka-traye ’py apratima-prabhava   iTrans: pitaasi lokasya charaacharasya tvamasya puujyashcha gururgariiyaan.h na tvatsamo.astyabhyadhikaH kuto.anyo lokatraye.apyapratimaprabhaava

11-44 Devanagari Bhagavad Gita 11. Kapitel 44. Vers

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् || ११ ४४ ||

11-44 tasmat pranamya pranidhaya kayam prasadaye tvam aham isam idyam piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum Vereinfachte Transkription: tasmat pranamya pranidhaya kayam prasadaye tvam aham isam idyam piteva putrasya sakheva sakhyuh priyah priyayarhasi deva sodhum   iTrans: tasmaatpraNamya praNidhaaya kaayaM prasaadaye tvaamahamiishamiiDyam.h . piteva putrasya sakheva sakhyuH priyaH priyaayaarhasi …

Weiterlesen

11-45 adrsta-purvam hrsito ’smi drishtva bhayena ca pravyathitam mano me tad eva me darsaya deva rupam prasida devesa jagan-nivasa

adṛṣṭapūrvaṃ hṛṣito ’smi dṛṣṭvā bhayena ca pravyathitaṃ mano me tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa Vereinfachte Transkription: adrsta-purvam hrsito ’smi drishtva bhayena ca pravyathitam mano me tad eva me darsaya deva rupam prasida devesa jagan-nivasa   iTrans: adR^ishhTapuurva.n hR^ishhito.asmi dR^ishh{}Tvaa bhayena cha pravyathitaM mano …

Weiterlesen

11-46 kiritinam gadinam cakra-hastam icchami tvam drastum aham tathaiva tenaiva rupena catur-bhujena sahasra-baho bhava vishva-murte

kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte Vereinfachte Transkription: kiritinam gadinam cakra-hastam icchami tvam drastum aham tathaiva tenaiva rupena catur-bhujena sahasra-baho bhava vishva-murte   iTrans: kiriiTinaM gadina.n chakrahastaM ich{}chhaami tvaa.n drashhTumahaM tathaiva tenaiva ruupeNa chaturbhujena sahasrabaaho bhava vishvamuurte

11-47 Devanagari Bhagavad Gita 11. Kapitel 47. Vers

श्रीभगवानुवाच | मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् || ११ ४७ ||